पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
कारकाणां विवक्षापारतन्त्र्यम्

शूद्रसमो ज्ञेयो यावद्वेदे न जायते ॥(वसिष्ठ० ध• २।१२) सुदक्षिणायां तनयं ययाच इति रघौ । अत्र जनिक्रिया भविष्यन्ती गम्या । माऽऽत्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखित इति श्रीरामायणे भरतशपथेषु (२।७५।३६)। अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः । मयि जातो दशरथात्कथमुब्छेन वर्तयेत् (२।२४।२॥) इंति च । यत्तु कथं दशरथेन त्वं जातः पापों महात्मना (रा० ४।१७।४३) इत्यत्र पितुरपादानत्वं व्यपोह्य करणत्वमभ्युपगते तच्चिन्त्यम् | अथवा जात इत्यन्तर्णीतण्यर्थकं ज्ञेयम् । तेन दशरथेनेत्यत्र कर्तर्यनुक्ते तृतीया सूपपन्ना भवति । एवं कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक (रा० २।४।४०) इत्यत्रापि ज्ञेयम् । जातो जनित इतिं तिलककारः । तज्जायाया जायात्वं यदस्यां जायते पुनरिति ब्राह्मणकृताऽधिकरणे व्युत्पत्तिरपि रूढिगतांयां विवक्षायां लिङ्गम् ।

 कर्त्रादीनि लोके प्रतिनियतविषयाणि न क्वचिदवलोक्यन्ते । अचेतनेष्वपि रथो याति नदी वहतीत्यादिषु कत्रभिलापो यतः । सर्वत्र प्राधान्यगुणाभावो वाऽस्त्येव । विवक्ष्यते हि सः।

 यथानिरूपणं शब्दप्रयोग इति शाब्दिकाः । विवक्षा हि प्रयोक्तृणां यथा यथा प्रवर्तते तथा तथा परिवर्तन्ते कारकाणीत्युक्तप्रायमपि पुरस्तादिह पल्लवयामो भूयोवैशद्याय ! तद् गच्छति पथिदूतयोः (४।३।८५) i अत्र तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते । पन्था हि तत्र मुक्तसंशयमधिकरणम् । तथापि तत्र. लौकिकी विवक्षा प्रभवति येन सदप्यधिकरणत्वं न विवक्ष्यतेऽसच्च कर्तृत्वं विवक्ष्यते । एवमन्यत्रापि सतोऽविवक्षा दृश्यते । अलोमिकैडकाऽनुदरा कन्येति । अत्र लोमानि न सन्तीतिं न, उदरमेव वा नास्तीति न । असम्भवात् । तथापि तत्सत्ता न विवक्ष्यत इति नञा प्रतिषिध्यते । अभिनिष्क्रामति द्वारम् (४।३।८६) 1 द्वारमभिनिष्क्रमण क्रियायां करणं प्रसिद्धं तदिह स्वातन्त्र्येण विवक्ष्यते । दाणश्च सt चेच्चतुर्थ्यर्थे (१।३।५५) । सम्प्रपूर्वाद् दाण आत्मनेपदं भवति यदा तस्य चतुर्थर्थे तृतीयया श्रूयते योगः । कदा च चतुर्थ्यर्थै तृतीयायाः प्रयोगः । यदा सम्प्रदानं साधकतमत्वेनं विवक्ष्यते, विवक्षातः कारकाणि भवन्तीति कृत्वा, न पुनः स्वभावतः। विवक्षा च प्रायौगिकी समाश्रीयते न प्रायोक्त्री । दिवः कर्म च (१।४।४३) । करणे कर्मविवक्षा करणविवक्षा, च । इदमत्राकूतं त्यात्प्रयोक्तुः शिष्टस्य, यो ह्यक्षैर्विजिगीषतेऽक्षानप्यसौ विजिगीषते । अविजिता अक्षाः कथं देवने जयाय कल्पेरन्निति स तर्क्रयते । कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा । इदं दानार्थं यजिमधिकृत्य वाक्यकारेणोक्तम् । पशुना रुद्रं यजते । अयं भावः । अत्र पूजातात्पर्यकं दानमिति दीयमानेन पशुनाऽभिपूजयामि रुद्रमित्यभिप्रैति यजमानः । तेन सत्यपि दानक्रेिया निगीर्यते पूजनेनाध्यारोपितेनं । ततश्च कारक-