पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७२
वाग्व्यवहारदर्शः

६२८-विज्ञाने कलायां चैष एव मुख्यो भेदः।।
६२९-कलाकारः कविरिव स्वस्य विचाराणां व्यक्तये किमपि
    माध्यममवश्यमङ्गीकुरुते।
६३०-अर्थसौष्ठवं निकषा शब्दसौष्ठवं नगण्यं गण्यते ।
६३१-नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर्हि लोक इत्येषा
    सूक्तिः स्मृतिपथेऽवतरति ।
६३२-स्थायिभावः क्रोधो रौद्ररसे विपरिणमत इति केचित् ।
६३३-ददामि सर्वं मनसीप्सितं ते ।



६२८- अत्र वाक्ये सप्तमी दुष्यति ! भेदो नाम षष्ठ्योच्यते इति व्यवहारः ।
      तथा च मालविकायां कांलिदासस्य प्रयोगः--तव च मम च
      समुद्रपल्वलयोरिवान्तरम् । आदिकवेः कृतावपि ( ३|४७|४५)
      यदन्तरं स्यन्दनिकासमुद्रयोः। तदन्तरं दाशरथेस्तवैव
      चेत्यादावनेकस्मिन्प्रयोगे भेदिका षष्ठ्येव दृश्यते ।
६२९- माध्यमम् इति सम्प्रति प्रचरति लोके । लोकश्च करणे साधने द्वारि
      वार्थेऽस्य प्रयोगमिच्छति । साहित्ये तु विरलोऽस्य प्रयोगः । तत्रापि
      ऋग्वेदीयमध्यममण्डलर्षयो मध्यमा उच्यन्ते । मध्य्माच्छेषेऽण् । तेने
      विवेकिभिर्वाक्साधुत्वमाद्रियमाणैर्माध्यमशब्दो दूरतस्याज्यः ।
६३०- अर्थसौष्ठवं निकषेति सर्वथाऽसंस्कृतं संस्कृतवदाभासते । प्रचरन्त्या
      लोकभाषाया अनुकृतिरेषा भवति । अर्थसौष्ठवं शब्दसौष्ठवात्सुदूरेण
      प्रकृष्यते (अतिरिच्यत इति वा) इत्येवं वचनीयम् ।
६३१- इत्येषा सूक्तिः स्मृतिपथमवतरतीत्येवं वक्तव्यम् । अवतरतेः
      सकर्मकत्वात् । अवतीर्णायामिनीत्यत्र तु गत्यर्थत्वात्कर्तरि क्तो द्रष्टव्यः ।
६३२- रौद्ररसे विपरिणमत इत्यत्र सप्तमी व्यवहारं नानुपततिः । पयो
      दधिभावेन परिणमत इति प्रसिंध्यात वाग्योगविदां प्रयोगः ।
      तृतीययैवायमर्थः शक्यो वक्तुं न सप्तम्या । रौद्ररसस्याधिकरणता न
      शक्या कल्पयितुम् । अधिकरणतायामुपेतायां महाननर्थ उपनमेत् ।
      क्रोधः कर्ता, तदाश्रयो विपरिणामो रौद्ररसमाश्रयेत् । हन्त सर्वमाकुलं
      स्यात् । तेन रौद्ररसभावेनेति वक्तव्यम् ।
६३३- मनसीप्सितमिति दुष्यति । मनो हीप्सतेः कृरणमिष्यते ।
      तस्मान्मनसेप्सितमिति वक्तव्यम् ।