पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६७
व्यवहारव्यतिक्रमास्तत्परीहारश्च

५९२-वारूणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव रागः। (शिशु)।
५९३-स्वतन्त्रतारक्षणमहामख आत्मानं , जुहुतेति विनीयते स्म
   जनता श्रीलाजपतरायेण ।
५९४–अहो अभिरामोऽस्य गुणानां ग्रामः ।
५९५-कामन्दकीयनीतिसारस्याध्ययनं कौटलीयर्थशास्त्राध्ययने
   सोपानतां करिष्यति ।
५९६–पत्रिकाभ्योपि धनोपकारो वितीर्यते।
५९७-तेन भूतकालिकीस्थितिः परिचेतुं न पार्यते ।
५९८-पूर्वैस्त्वात्मानं विजिज्ञासस्वेत्यत्र नैर्भर्यं न्यस्तम् ।



५९२-अत्राविरित्यस्य व्यवहितः प्रयोगः शङ्क्यते ।
    कविस्वातन्त्र्यादिदमिति मल्लिनाथः। गतिश्चेति सूत्रे पक्षद्वयं
    स्थितम्—धातोः प्राक्प्रयुक्तानामेव प्रादीनां निपातानां
    गतिसंज्ञेति संज्ञानियमपक्षः । गतिसंज्ञका एते धातोः
       प्रागेव प्रयोक्तव्या इति प्रयोगनियमपक्षः
    आद्येऽदोषश्चरमे तु दोषः । साक्षात्प्रभृतिष्वाविःशब्दस्य पाठाद्
    वैकल्पिक्यस्य गतिसंज्ञां । तेन पक्षे
    गतिसंज्ञाया अभाव इति व्यवहितप्रयोगो न दुष्येतीयन्ये ।
५९३- जुहुतेत्यत्र विनीयत स्म जनतेत्येवं वाच्यम् । आचार्यः
    शिष्यं शास्त्रे विनयत इति प्रयोगो न तु शास्त्रं विनयत इति । कस्यां
    कलायामभिविनीते भवत्यौ इति च
    मालविकायामभिविनयविंषयस्य सप्तम्या निर्देशोप्यस्मदुक्तं
    समर्थयते ।
५९४–गुणग्राम इति समासेनैवायमर्थोऽभिधेयः । अत एव
    वार्तिककारस्य ग्रामच्प्रत्ययस्य कल्पना ।
५९५-सोपानतां यास्यति, सोपानभावं गमिष्यतीत्येवं वा वक्तव्यम् ।. सोपानता सोपानभावो भवति, न तु सोपानकर्म । तस्य
    भावस्त्वतलाविति भावे त्वतलोर्विधेः ।
५९६-पत्रिका धनेनोपक्रियन्त इत्येवं वक्तव्यम् ।
५९७- भूतः कालोऽस्या इति भूतकाला स्थितिरिति बहुव्रीहिणा
    वक्तव्यम् । यथास्थिते त्वयं दोषः । भूतःकालोऽस्या अस्तीति
   'भूतकालिका’ इति मत्वर्थीये ठनिं टापि स्यात् ।
    भोतकालिकी इति वा स्याद्भूते काले -भवा ठञि ।
५९८-निर्भरं सातिशयं भवति। नैर्भर्यमिति भावप्रत्ययान्तमिति
    त्वाभिधानिकानामप्यविदितम् । अत्र वक्तुः कोऽभिप्राय इति
    दुष्करमुन्नेतुम्। परमः पुरुषार्थ इति निर्दिष्टम् इति
    तदभिप्रायः स्यात् ।