पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
वाग्व्य्वहारदर्शः

३४१-आङ्गलाः खलु महाकवेः शेक्स्पीयरस्य कृते समस्तं साम्राज्यमपि वारयितुं पारयन्ते ।
३४२-सुखसंवादमिमं श्रुत्वा सर्वे ते प्राहृष्यन् धन्यं चात्मानमकलयन् ।
३४३-शिशिरर्तुस्ततोपि रात्रेः समंयः।
३४४-व्याधस्तदानीं किञ्चिदग्रेऽवर्धत गुल्मकतिरस्कृतं चापश्यत् कण्ठीरवम् ।
३४५-साहित्यं खल्वस्माकमव्यक्तभावान्व्यक्तीकृत्य प्रभावयत्यस्मान् ।
३४६–चरणचपेटभिस्तस्य चपलतां चूर्णयामास ।
३४७-वत्स! मा भैषीरिति मुहुर्मुहुरुच्चैरुच्चचार तातः ।
३४८-नित्यं तिग्मानि तपांसि तपन्नयं यतिरिदानीं त्वगस्थिभूतः ।
३४९-यत्सत्यमियं भारतसंहिता वेदैः समितो ज्ञाननिधिरस्ति ।



३४१~वारयितुमिति वृड्. संभक्तावित्यस्मात्तुमुनि रूपम् । अर्थस्तुं विवक्षितो नार्यते । तेन हारयितुमिति वक्तव्यम् ।
३४२ -कुशलवृत्तान्तमिमं श्रुत्वेति, वक्तव्यम् । संवादः संलापो भवति नोदन्तः
३४३- प्रथमं तावच्छिशिरस्तत्रापि रात्रिरिति शिष्टजुष्टः प्रकारः । यथा शिशिरर्तुरित्यत्र ऋतुशब्दोतिरिक्तस्तथा रात्रेः समय इत्यत्र समयशब्दः । रात्रिः समय एव तु भवति । किं च रात्रेरिति षष्ठ्यपि दुःसमाधानां ?
३४४- अवर्धतेत्यपास्य प्राक्रामत् , प्रासरद् इति वा वक्तव्यम्। वृधिस्तु नात्रार्थे प्रयुज्यते ।
३४५- प्रभावयति प्रभून् शक्तिमतः करोतीत्यर्थ इति नेह कश्चिद्दोषः ।
३४६- चरणाघातैरिति वक्तव्यम्। चरणावताडनैर्वा। चपेटश्चपेटा वा विस्तृ ताङ्गुलौ करे वर्तते । तथा चामरः --पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलाविति । न हि भवति करचपेट इति । कुतश्चरणचपेटः ।
३४७- उच्चैरुच्चारयामासेति वक्तव्यम् । उच्चरतिस्तूर्ध्वगतौ वर्तते—उच्चरति बाष्प इति । अतिक्रमणे च—धर्ममुच्चरत इति । प्रभाषणे तु णिजधिक एवोत्पूर्वश्चरतिर्वर्तते न केवलः । व्यक्तवाचां समुच्चारण इतिं चात्रं लिङ्गम् ।
३४८- तपांसि तप्यमानं इत्येवोचितम् । अर्जयन्नित्यर्थः। तपस्तपःकर्मकस्यैवेति कर्मकर्तरि यक् , लटः शानच्च । कर्मकर्तर्येव तपेरत्रार्थे . प्रयोगो भवति न तु शुद्धे कर्तरि । तपस्तपतीति प्रयोग एव नास्ति ।
३४९- वेदैः संमितो ज्ञाननिधिरस्ति इत्येवं वक्तव्यम् । संमितस्तुल्यो भवति न तु समिलः | समितः संगतो भवति ।



       १. उपदेत्यर्पयितुमित्यर्थमर्पयिषति ।
       २. प्रासरत् इत्यर्थं विवक्षति ।
       ३. तुल्य इत्यर्थ इहं प्रयोगः ।