पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
व्यवहारंव्यतिक्रमास्तत्परीहारश्च

२४४-चक्रवत्परिवर्तन्ते दुःखानि च सुखानि चेति सुखस्य ध्रुवो नास्ति ।
२४५-किमित्यनधीतव्याकरण इवान्यथोच्चरसि शब्दान् ।
२४६-पितृपादेषु स्वर्यातेषु देवदत्तो, गार्हस्थ्यधुरां वोढु' बाध्योऽभवत् ।
२४७-विद्यालये किं पृच्छयते, तत्र उर्दूभाषायाः प्राधान्यं नापूर्वं किञ्चिदस्ति ।
२४८-अत्रत्यो जनोऽपरिणीतां स्वसन्ततेः शैशवापक्रान्तिं द्रष्टुमपि नालम् ।
२४९-सिन्धुसंविधे बिन्दुमात्राणि संस्कृतज्ञानां राजसेवास्थानानीति ह्रसति प्रतिं-
      वत्सरं संस्कृतच्छात्राणां संख्या ।
२५०-अहो अभिरूपोऽयं सुमनगुच्छकः ।
२५१-यावत्पर्यन्तं नायमात्मानं वेद तावत्पर्यन्तं नाऽस्यार्थः शास्त्रज्ञानेन ।
२५२-पुनर्दुर्दुरूढास्ते यत्नशतेनापिं न शक्येरन्ननुनेतुम् ।
२५३-शुक्लं कर्म नियमेनोदर्ककल्याणाय कल्पते ।



२४४- सुखस्य ध्रौव्यं नास्तीति वक्तव्यम् । भावे प्रत्यय इष्यत इति भावे ष्यञ्
      कृतः ।
२४५–णिजधिक उत्पूर्वश्चरतिः प्रयोक्तव्यः । शब्द उच्चरति तमन्य उच्चारयति ।
      भाष्येपि णिजधिक एवोच्चरतिः प्रयुक्तः । येनोच्चारितेन सस्नालाङ्गूल-
      ककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्द इति ।
२४६–देवदत्तोऽकामोपि सन् ( अवशोऽपि सन्, अनिच्छन्नपि).गार्हस्थ्यधुरामव-
      हदित्येवं वक्तव्यम् । नेदृशेऽर्थे बाधतिः प्रयुज्यते ।
२४७–का कथा विद्यालयस्येत्येवं वक्तव्यं किन्तु कथ्येत विद्यालयस्येति वा ।
२४८-अकृतविवाहायाः स्वसन्ततेः शैशवापक्रान्तिमित्यादि वक्तव्यम् । परिणीत-
      शब्दमधिकृत्य बहूक्तमधस्तात् ।
२४९-सिन्धुं प्रति बिन्दवों यथेति वक्तव्यम् ।
२५०-सुमनोगुच्छक इत्येव संस्कृतम् । सुमन इति सकारान्तं प्रातिपदिकम् ।
२५१-यावत् तावदित्येते पदे प्रयोक्तव्ये केवले, नार्थः समस्तेन व्यस्तेन वा
   पर्यन्तशब्देन। अत्र नयनयोर्मुकुलत्वेन रूपणं व्यर्थं दरनिमीलितेतिविशेषणेनैव
    तदर्थगतेः ।
२५२-पुनः शब्दः पक्षान्तरे वर्तमानो वाक्यादौ न' प्रयुज्यते । दुर्दुरूटा इति च
    वक्तव्यम् । दुर्दुरूटाः पुनरित्येवं न्यासः कायैः।
२५३- कल्याणोदर्कायकल्पत इंतिं तुं युक्तं वचः स्यात् । उदर्कः
     फलमुत्तरमित्यमरः । तेनोदर्कोऽन्तो न भवति ।