पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२१
व्यवहारव्यतिक्रमास्तत्परीक्षारश्च

२३१-ऋषीयो दीर्घसन्ध्यत्वात्सहस्रवर्षाणामायुर्लेभिरे किल ।
२३२-यत्सत्यं हिन्दुभ्योऽपि महत्तराः प्रतिमार्चका मौहम्मदाः ।
२३३-–ते हि द्वेषप्रयुक्ता अचौरमपि तं चौर इत्यभियुयुजिरे
२३४-या भाषा सर्वेषामुत्तममध्यमानामधिकारिणां कृत उपयुक्ता स्यात् सा
      परिग्राह्या ।
२३५–कस्येह संततं सुखमिति पृष्टः शास्त्रविच्छिष्यः साटोपमुदतरत् ।
२३६–अयं साम्प्रतं गम्भीरनिंद्रायां सुखं शेत इति मैनं बूबुधः ।
२३७–पाकिस्तानस्था दिवो वा रात्रौ वा भारतस्य विरुद्धं विषमुद्वमन्ति ।



२३१- सहस्रं वर्षाण्यायुरिति वक्तव्यम् । आयुर्जीवनकालः । स विशेष्यते ।
      विशेषणेन च समानाधिकंरणेन भवितव्यम्। नात्र सम्बन्धो विवक्ष्यते येन
      षष्ठी साम्प्रतिकी स्यात् ।
२३२- महत्तराः प्रतिंमार्चका इत्यस्य स्थाने प्रतिमार्चकतरा इति वक्तव्यम् ।
      अर्चक इति क्रियाशब्दः । योतिशयेनार्चति" सोऽर्चतितराम् , स एव
      कृदन्तात् तद्धितवृत्याऽर्चकतर इत्युच्यते ।
२३३– अचौरमपि तं चौर्येणाभियुयुजिर इत्येवं वक्तव्यम् । अभिपूर्वो
      युजिर्दोषेण योजनायां वर्तते, धनाद्यागमस्य कुतस्त्यतापृच्छायां च। यो
      नामाभियुक इत्युच्यते स पृष्टो भवति, दोषेण योजितो वा ।
      तस्मादचौरमपि चौर इत्यभियुयुजिर इत्यपार्थो न्यासः । तं
      चौर्येणाभियुयुजिर इत्येवं वक्तव्यम् ।
२३४- उपयोगिनी, उपयोगवती, उपकारिका, औपकारिकीति वा वक्तव्यम् ।
      कृत इति शक्यमुपेक्षितुम् ।
२३५- अत्र कृतः प्रतिसंस्कारः पूर्वत्रेति नेह पुनरुच्यते ।
२३६-न हि संस्कृते गभीरं निद्राणो गम्भीरं निद्रातीति वा क्वचिद् व्यवह्रियते ।
      गाढत्वेन पुनर्विशेष्यते निद्रा । गाढं निद्राणः । गाढा निद्रेति । गाढ-
      निद्रया (उपलक्षितः) सुखं शेत इति वक्तव्यम् , अयं गाढं प्रसुप्त
      इति वा ।
२३७– दिवा वा दोषा वेति वक्तव्यम् । अयं हि श्रेयान्न्यास: ।
      प्रतियोगिनोरर्थ-योरव्ययेनैवाभिधानात् । भारतस्य विरोधे, भारतस्य
      विरोधाय, भारतं प्रतीति वा वक्तव्यम् । तत्र विरोधे इति
      निमित्तसप्तमी । विषमुद्वमन्तीत्यस्य बहूनपशब्दान् प्रयुञ्जते बलवन्निन्दन्तीत्यर्थः।



      २. चौरत्वं तत्रारोपयामासुरित्यर्थः।