पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
व्यवहरव्यतिक्रमास्तत्परीहारश्च

११७-स्वयं भीष्ममुखाद् व्यासः प्रशस्त्येवं युधिष्ठिरम् ।
११८-न जातु पापानि कदापि कर्तुर्मूलानि न कर्त्स्यन्ति ।
११९-शतानांकुरूणां पञ्चानां च पाण्डवानां सन्धौ महान्तं यत्नमातिष्ठदं जनार्दनः।
१२०-प्रथीय सीयमाख्यायिकां राजस्थाने ।
१२१-कर्माणि प्रविभङ्क्ष्यन्ते स्वभावप्रभवैर्गुणैः ।
१२२-बहवोऽस्य परिजना अमिताश्च परिच्छदा इत्यराजाऽपि राजमात्रोऽसौ ।
१२३-अकिञ्चनः समलोष्टाश्मकाञ्चनो यतिः प्रशस्यते ।
१२४-ते च मे च साधारणोऽत्रार्थेऽभिलाषः, तथापि विरोधो न युक्तः ।
१२५–ये स्वयं सत्पथेन यान्ति परांश्च सत्पथे निनीषन्ति ते धन्याः।
१२६–अद्यत्वे प्रबलो जातिभेदः। अद्यत्वे हिन्दवो न मिथो विवहन्ति नच समश्नन्ति ।



११७-भीष्ममुखेन शास्तीति वक्तव्यम् । प्रशासनं निर्देश इत्युत्तरे रामचरिते
      वीरराघवः | भीष्ममुखेनेति करणे तृतीया । पञ्चमी तु सर्वथाऽस्थाने ।
११८-जातुशब्दे सति कदापीत्यतिरिच्यते । तेनैकतरं शक्यं विहातुम् ।
११९-शतस्य कुरूणामिति वाच्यम् । संख्येये वर्तमानः शतशब्दो नपुंसकैकवचने
      नियतः ।
१२०- प्रथीयसीति पृथुशब्दादीयसुनिं रूपम् । पृथुशब्दश्च विशालापरंपर्यायो न
      प्रसिद्धपर्यायः । तेन प्रथिततरेति वाच्यम् ।
१२१-प्रविभङ्क्ष्यन्त इति भुञ्जो आमर्दन’ इत्यस्माल्लृटि कर्मणि रूपम्।
    प्रविभागश्च विवक्षितः। तेन प्रविभक्ष्यन्त इति वक्तव्यम् ।
१२२-बहुरस्य परिजनः, अभितश्च परिच्छद इत्येवमेकत्वमाश्रित्य वक्तव्यम् ।
      परिजनपरिच्छदावेकत्वे बहुत्वमाचक्षाते शब्दशक्तिस्वाभाव्यात् ।
१२३-समलोष्टाश्मकाञ्चनः इति वक्तव्यम् । लोष्ट इति शब्दो न तु लोष्ठः ।
१२४- न चवाहाहैवयुक्ते इति युष्मदस्मदादेशौ ते मयेकवचने प्रतिषिध्येते । तत्र
      च मम चेति वक्तव्यम् ।
१२५-सत्पथेन निनीषन्तीति वक्तव्यम् । प्रजासु कः केन पथा प्रयातीति कविकुलपतेः
    शाकुन्तले प्रयोगः पथस्तृतीयां युक्तां स्मारयति ।
१२६-मिथो दारकर्म नाभिनन्दन्तीति वाच्यम् । विवहन्तीत्यस्याः क्रियायाः पुरुषाः
      कर्तारः, स्त्रियश्च कर्माणीति प्रसिद्धम् । उभयं च कण्टरवेण नोक्तम्।
      हिन्दवश्चोंक्ताः कर्तारः । ते च स्त्रीपुरुंषोभयस्वरूपा इत्ययुक्तं तेषां कर्तृत्वम् ।
      अथवा कर्माविवक्षायां विवाहं कुर्वन्तीत्यर्थे यथास्थितमपि साधु ।



      १. प्रथिततरा, प्रसृतरतरोत्वर्थो विवक्षित: ।
      २. रा्ज्ञो मात्रा परिच्छद इति राज्ञमात्रा । राजमात्रेव मात्राऽस्येति राजमात्रः ।।