पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/6

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
VIII
CONTENTS


4. सर्वतोभद्रः १७-२९
मध्यग्रहानयने सामान्यविधिः, लध्वहर्गणतः रविचन्द्रानयनम् -१७; लध्वहर्गणतः ग्रहानयन्, ज्ञातग्रहादभीष्टग्रहानयनम्, अहर्गण विना सूर्याचन्द्रमसोरानयनम् -१८-२१; सूर्याचन्द्रमसोरानयने अन्ये विधयः-२१; ग्रहानयने अन्ये विधयः -२३-२४ ; मन्दगतिशीघ्रगतिग्रहयोरानयनं, स्वोदयज्ञानेन ग्रहानयनं, ग्रहोदयकाले ग्रहानयनम् -२३; द्युगणोनभूदिनैः ग्रहानयनं, भगणोनकुदिनै: ग्रहानयनं, स्वोदयभोदयज्ञानेन ग्रहानयनं, स्वोदयभोदयज्ञानेन मन्दशीघ्रग्रहयोरानयनम् -२४; प्रकीर्णविधयः -२५-२७; मन्दशीघ्रग्रहयोर्युगोदयानयनं, ग्रहसावनदिनगतिः, ज्ञातग्रहादभीष्टग्रहानयने प्रकारान्तरं, ग्रहानयने विधिविशेषाः -२५; चन्द्रदिनान्ते ग्रहत्ज्ञानम् -२६; रविदिनान्ते ग्रहज्ञानं, सुरासुरार्कोदयास्तकालिकग्रहज्ञानं, गुरुवर्षमुखे ब्रह्मदिवसादौ कल्पादौ कलियुगादौ च ग्रहा:, त्रैराशिकगणितविधानं गुणहारयोरपवर्तनञ्च -२७; कलियुगादौ ग्रहाणां क्षेपाः -2८
5. प्रत्यब्दादिशुद्धिविधिः ३०-५३
प्रत्यब्दशुद्धिविधौ अध्यहसावनावमदिवससाधनम् -३० ; अध्यहसावनावमदिवसेषु सम्बन्धः -३१; शुद्धिसाधनवर्षाधिपसाधनविधयः -३२; चान्द्रवर्षाधिपसाधनविधयः, सौरश्चान्द्रवर्षाधिपयोः परस्परानयनम् -३३; सौरवर्षान्ते ग्रहसाधनम् -३४ ; रविज्ञानेन ग्रहसाधनम् -३५; लध्वहर्गणसाधनम् -३६; सौरमासान्ते ग्रहसाधनम् -३८; प्रतिसौरमासशुद्धिविधिः-- सौरमासाधिपसाधनं, लध्वहर्गणदिवसाधिपयोः साधनं, सौरदिवसान्ते ग्रहसाधनम् -३६; प्रतिसौरदिनशुद्धिविधिः -सौरवर्षादिसाधनम् -४०; अवमशेषसाधनं, सौरवर्षान्ते सौरमासान्ते वा चन्द्रसाधनं, चान्द्रमासान्ते रविचन्द्रसाधनम् -४१; चान्द्रमासाधिपः, चान्द्रमासे ग्रहगतयः -४२; चान्द्रमासगतिज्ञानेन सावनदिवसगतिज्ञानं, चान्द्रदिवससम्बन्धि-सावनदिवससाधनं, चान्द्रदिवसान्ते ग्रहसाधनम् -४३; गुर्वब्देन कर्म - गुर्वब्दान्ते सावनदिवसात्मिका शुद्धिः-४५; गुर्वब्दान्ते चान्द्रदिवसात्मिका शुद्धिः, गुर्वब्दाधिपः, गुर्वब्दान्ते अवमशेषम् -४६;