पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/391

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

368 APPENDIX 1 स्वपदांशावर्जितेऽन्ये ६३ स्वपरमापक्रमोत्क्रम- १७२ स्वपर्यर्यक्याहतवासरोघतः २३ स्वपलद्युतितश्चरार्धकं २२४ स्वफलेन युक्तहीना १३२ स्वबिम्बसूर्यांशक उष्णतेजसोः २६० स्वभागहारयुतगुणै- ३३ स्वभुक्तिलिप्तायुत- ६१ स्वभोदयैरुन्नतजासवो वा २८१ स्वमन्दनीचोच्चकमण्डलानि ३१६ स्वमभीष्टचापगुणितं १०१ स्वमृणं महति स्फुटोनिते ११८ स्वभृदूच्चगतिः १०३ स्वरनवकुगुणाः ८३ स्वर्णयोर्यदि विपर्ययस्तदा २५१ स्वल्पकोऽभ्युदयलग्नतोऽधिकः 280 स्वशीघ्रनीचोच्चकवृत्तपर्यर्य: ६ स्वसुरांशसमन्वितं फलं २४५ स्वान्त्यादिभिः प्रविभजे- १९° स्वान्त्या स्याच्छङ्क्वाद्यं १९२ स्वान्त्यास्वधृतीष्टनरै- १८९ स्वान्निर्गमाच्छशिदिनै- १३७ स्वाविशेषकलिकाश्रवणघ्नं २३२ स्वास्तविलग्नासुहृताः १२६ः स्वे चिरात्तदनुपातजं फलं ३१८ स्वेन्द्रांशाप्तफलोदय- २९६ स्वेष्टकालकृतमध्यलग्नतः २८१ स्वेष्टापक्रमजीवा १५४ स्वे स्वे दिवसे पूज्या ५३ स्वोच्चनीचपरिवर्त- १०९ स्वोदयकालो भक्तो १७४ स्दोदयभोगोऽभिहतो ११० स्वोदयैर्दलघटीविशेषिता २८० हन्याद् दृङ्नरदूग्गती २४६ हयमुखभगक्षुरशकट- २९५ हरिजवलये वीक्ष्याभ्यस्त २२८ हरिजे परपूर्वमण्डल- ३१३ हलिवायुयमा ५३ हानिर्जीवबुधार्कजेषु ४३ हारगुणयोगनिघ्ने गुण्ये १९५ हारस्तयोनृतलकृति-२०७ हारह्रते फलधनुषा १९४ हारेण भगणपूर्वो ५५ हारैः हृतौ फलोना १८० हारैस्तैर्भक्तोऽग्रा १६९ हारोऽन्यगुणाभ्यस्ताद् २५ हारो बधो बधो गुणहृतो १९५ हिमगुमासहुतांशपूर्वकं २६५ हिमगूच्चयुगक्षगणाः ४ ।। हिमद्युतेः स्वच्छतनुत्वतः सुखं २६० हीनं चरार्धमथवा १९५ हीनं प्रथमात्तत्फलविवरं १०१ हीनरात्रिदिनसंयुतिर्युता ३२ हीनाहनाडीविष्युतो विशुद्धच्या ३३ होने तु तच्छङ्कुकृते: पदे स्तो २४४ हीनेऽवमाः स्युर्दिवसावमानां ३१ हीनो रविः समेतो ७० हीनो वा तद्योगात् ६९ ॥ हीनौ गताधिकगणश्च १५ हुतभुग्दिशि रक्षसां तथा २२७ हुतवहककुभ गते तमारौ २२७ हृताद्भानोर्युतः सूर्य- ३५ हृता भवेल्लम्बननाडिकास्ता २६८ हृतौ स्वनाडीनरशङ्कुवर्गौ २४६ हेयः स्याच्छ्रवणः पदं १०७ होरामुहूर्तयामाः ९ होरेशः सैकमाप्तं ६५ होरेश्वराः सप्त शनैश्चराद्या ६१ ह्यस्तनाद्यतनयोविशेषजा १०२