पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/377

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

354 APPENDIX1 भावृत्ताग्राक्षज्याघाते १९२ भावृत्ताग्रात्रिज्यावधे १९२, २११ भावृत्ताप्रादृग्ज्या १३५, १९२ भावृत्ताग्रालम्बकघाते १९२ भावृत्ताग्रोनयुतघ्ना १८४ भावृत्ते स्वाग्राऽग्रा १८३ भास्करश्रुतिरिलामितिनिध्ना २३२ भास्वत्त्रिभोनितविलग्न- २४७ भित्तेः शय्यामञ्चक- २९५ भिन्नाशायां शेषजीव २३९ भिन्नैकदिक्स्थं शशिनोऽपमोऽयं 280 भिन्नैकदिशो: स्पष्टा- २९६ भुक्तगुणो हीनयुतो ९७ भुक्तज्यान्तरभक्ता- १०१ भुक्ताज्यान्तरविह्रता ९८ भुक्तज्यान्तरसंयुति- ९७ भुक्त ज्याम्बकगुणिता १०० भुक्ताभुक्तज्यान्तर- ९५ भुक्ताभुक्त ज्यायुतिदल- १०० भुक्तिमेव फलतस्तदा हरेत् १०८ भुक्ती: फल प्रग्रहमोक्षकाले २३६ भुक्त्यन्तरभाजिता ग्रहे २७७ भुक्त्यन्तरेण लब्धं १३३ भुक्त्यन्तरेण विभजेत् २९० भुजकोटिकर्णमितयः २८४ भुजकोटिफलश्रवणै- १२१ भुजकोटियुतित्रिज्या- १२६ भुजगोरसैर्धृतिः स्या- ४९ भुजज्यया च श्रवणाच्च १३८ भुजञ्च केन्द्रात् १३८ भुजफलरहिताग्रया १०६ भुजफलाग्रसमासहते १०७ भुजभोज्यगुणान्तरं रवेः १०३ भुजवर्गोनच्छायावर्गात् २०१ भुजशङ्कुतलवियुतियुतिः १६५ भुजाग्रभागोत्क्रम- ९३ भुजाफलं वाऽयुजि १०८ भुजाफलाग्रे स्वविशेषताडिते १०६ भुञ्जते सममतो युगाङ्घ्रयः ७१ भूकेन्द्रगतो द्रष्टा ३२१ भूगुडस्य खचरोरुसङ्गमो ३२५ भूगुणकुगुणा जलधी- ८३ भूग्रहान्तरमिहोच्यते श्रुतिः ३०९ भूजस्थित्या क्रान्तिवृत्तं ३१२ भूताऽथ भाविनी वा २९२ भूतोऽन्यथा तु भावी १३२ भूदलपृष्ठगनरयो- ३२१ भूदिनभक्ते शेषं १८ भूदिनाप्तमवमावशेषका- २६५ भूदिनैरधिकशेष- १२ भूदिनैर्व्यभगणोनै- २४ भूदिवसैर्भगणेभ्यः ६५ भूपरिधिः खखखशराः ७५ भूपरिधिखण्डवर्गो ७६ भूपरिधेरज्ञानात् ७६ भूमध्ययुतेर्यत्र १२३ भूमिजे क्षितिनिरुद्धदीधिति- ३२३ भूर्देवा रामशराः ४२ भूर्नागा रसबाणा- ८५ भूर्वसवोऽष्टौ चन्द्रो ९० भेदगुणाऽनन्तरहारह्रता १८१ भेदे वेष्टग्रहयो- २९१ भेषु रवेर्दोर्ज्यातः १७० भोग्यात्कालादूनः १७५ भोदययुक्तात् सूर्ये १७६ भोदयार्कभगणान्तरेण वा १३ भोदयैर्गतखरांशुवासराः १२ भौमः कुनन्देन्दुभिरिन्दुजस्य ३४ भौमस्त्रिभुजाभ्यस्त- ७० भ्रमत्यजन्त्रं रविरत्र वृत्ते ३११