पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/372

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSE 349

नातोऽस्ति ज्यानियमः ७७ ना त्रिज्या च कुजस्थे १८६ नापि रविग्रहहदयं ७९ नाशमुपयान्ति तस्या- ७८ नासौ घटते यस्मा- ७३ नास्तमेति पलशिञ्जिनीं जनाः २२९ निखिलस्थगितस्य नाडिका २३७ निखिलानि न शक्यन्ते १७१ निजकणें यातीन्दोग्रहणे ७९ निजकेन्द्रगतिः समाहता १०३ निजकेन्द्रगतौ जह्याद् १०३ निजगुणहीनैर्हारैः ५२ निजदिशि बाहुः चिह्नात् २८६ निजदृग्ज्याऽङगुलैः स्या- २१८ निजफलभोज्यज्याघ्ना ११५ निजबाणगुणा भक्ता २९१ निजबिम्बापक्रान्त्या १३४ निजभगणविभक्ता ५८ निजभगणविहीनाः ७ निजभगणोदययोगो २५ निजभुक्तिफलान्तराहता २३४ निजभुक्त्यनुपाततः फलं ३१८ निजमतिपरिकल्पिताश्च संध्या ७२ निजमन्दकलाश्रवणाभिहत- २४९ निजयुतिहतभुजकोट्यौ ११४ निजवचनव्याघातात् ७३ निजविषयादुत रेखा- १४८ निजवृत्तगुणाः क्रमकेन्द्रगुणा- १२१ निजसप्तमोदयासुभि- १७३ निमीलनोन्मीलनके २७० निमीलनोन्मीलनसिद्धिरेवं २५१ निविडतरतिमिरगजकर- ४८ निशि चास्तमयः सिते २७८ नीचोच्चकवृत्तमालिखेत् ३०६ नीचोच्चवशाद्द्युचरः ८१ नीचोच्चव्यासदलं ११२ नृच्छायानिहते वा १४९ नूतलं समशङ्कोर्यद् १६५ नृतलकृतिहतः समना वा २०७ नृतलघ्नशङ्कुगुणिता- १५५ नृतलनृप्रमिते भुजकोटिके ३१४ नृतलस्वधृतिविशेष- १५१ नृतलहतो वा घातः १६८ नृतलानि तत्कृतिवियुग् १८२ नृतलानि तानि हारै- १८२ नृतलान्त्यापमगृणहति- १६९ नृतलापमत्रिगुणहति- १६९ नृतलाभ्यस्ता वाऽग्रा १५९ नृतलास्तोदयसूत्रान्तरं १४७ नृतलेनाभाशङ्कोस्स्याद् २०१ नृदृग्गुणौ कोटिभुजौ तु यस्य ३१४ नृमस्तकास्तोदयसूत्रमध्ये ३१४ नेत्रनवहुतभुजो ८१ नेत्रवसुरविहुताशन-58 नेत्राग्रवेदसायक 58 नेयौ तदग्रगशरौ ग्रहमोक्षजातौ २५७ नेष्टो विष्टेवरस्तिथित्रय- १३६ नो कालविधिं गोलं ८० नो लग्न भुजानुगतं वेत्ति ८० नो वा गोलं नो लम्बनकं ७९ पक्षयोरसितशुक्लयोः क्रमात् ३२२ पञ्चपञ्चकहतिर्युगा- ३३ पञ्चभिरष्टौ भागा- ५० पञ्चर्तवः कुदस्रा ११९ पञ्चशरा. षड्ऋतवो ८७ पत्र्चशरा नेत्रगुणा ९० पञ्चसंकृतिरुडूनि २६३ पञ्चांशोननगङ्गर्तु- ५८ पञ्चाभ्यस्तं फलं वा ६५