पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/362

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

lNDEX OF HALF-VERSES 339 चन्द्रो वा तद्धीनो २१ चरखण्डपलांशविद्रवि २२४ चरणश्चतुरंशकः ७२ चरदलगुणगुणकहते- १८१ चरदलगुणवियुक्समेता १९४ चरदलगुणवियुतसमेता १८८ चरदलजीवाद्युज्याबधो १५२ चरदलयोगे काष्ठा- २९७ चरदलवियुतसमेतात् १८८ चरदलसंस्कारवशात्र ७४ चरदलहीनयुतं वा १९३ चलकक्ष्यायां भ्रमतां ६० चलमन्ददोर्गुणौ वा ११६ चापं चरार्धयुगिने २०१ चापकृतिविकलघातो १०० चापदलविकलदलयुति- ९९ चापविकलांशभक्ती ९९ चैत्रसिताद्यब्दपतिः ५२ चैत्रादिमासा मधुमाधवाख्यौ २१७ चैत्रादिस्तिथिनिकरः ३६ छादकः शिशिरदीधितेस्तमो २३५ छादयति योगतारां २९५ छाद्यछादकदर्लक्यत- २५२ छाद्यछादकमिती च मध्यमाद् २७० छायात्रयाग्रजमीन- १४३ छायात्रितयाग्रस्पृक्- १४३ छायाभ्रमस्य शेषैः २१९ छायावृत्तं शेषैः २१९ छित्वैवं गुणहारा- ५१ छेदे गृणकारबधे हारः ५४ छेदैर्भक्तके फलवियुते १८० जगदुत्पतिप्रलयौ ७२ जलदभूतौ यदाभ्रफलसङ्ग- २१४ जलधररसपञ्चक्ष्मा- ७

जलधिगजर्तुनखा- ५ जलधिसङ्गुणिताः क्षितिलिप्तिकाः २४५ जलरामगुणाष्टशरा- ४३ जितुमस्य वदन्ति वासरं २२५ जिनजीवासङ्ग्रहणाद् ७७ जिनभागगुणरविभुजगुणघातः १५१

जिनभागज्यागुणिता जीवा- १३३ जिनभागज्याघ्नार्कज्या- १५० जिनभुजकृताष्टकृतकृत- ११० जिष्णुपुत्रकथितैर्युगाङ्घ्रिभिः 71 जिष्णुसुतदूषणानां 80 जिष्णुसुतेनान्यत्र तु ७८ जिष्णुसुतेनोक्तं ७४ जीवया शशिरसैः प्रताडयेत् १०७ जीवा परबाणसङ्गुणा २७३ जीवाब्देभ्योऽवशेषं यत् ४६ जूकादौ भार्धयुताः १७७ जूकाद्यऽर्को न विशेत् २२० ज्ञचलेनान्तरभेदं ४४ ज्ञशुक्रयोस्तच्चलकेन्द्रसंयुतिः ६ ज्ञसिताभ्यां युक्ताद् ६९ ज्ञातज्ञेयग्रहयोरुदयान्तरजा २१२ ज्ञातादर्कवदेतैर्लग्नं २१२ ज्ञेयाऽत्र योगतारा २९५ ज्यां प्रोज्झ्य वासरकृतिः १०० ज्याखण्डस्वद्युज्या- १७२ ज्याद्या विधयश्चार्क्षात् १० ज्यान्तरदलं तदूनो ९६ ज्यान्तरहताद्विभक्ता- ९५ ज्यब्दान्तावमघटिका ४७ ज्याभिर्विनैव कुरुते १३९ ज्यावद्रवेर्व्यस्तदिशो २५५ ज्याविवरात्तद्भक्ता- ९५ ज्येष्ठभुक्तिरलधुस्समुद्यति २७२ ज्योतिषस्त्विषुगुणः २७५