पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/356

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES 333 ऋत्वब्धिदिशो नगाष्ट- ८८ ऋत्वयनविषुवदब्दा ९ एकत्र केन्द्रत्रयमस्त्यमीषां २५४ एकदिनावच्छिन्ना २५ एकदिशोर्व्यतिपातः १३२ एकप्रकारजानिहि २२४ - एकमपि न वेत्ति यतो ८० एकस्मिन् यदि भवने १७६ एकागाङ्काभिहता गुर्वब्दा ४६ एकान्यदिगुद्धवयो- १४७ एतानि दक्षिणदिशि २९४ ।। एभिर्द्युगणादिभवाः समन्विता ५० एवं खेचरमेकमेव गणयन् १०७ एवं छायानयनं बहुधा १९६ एवं योगवियोगं- १८२ एवं शशिशुतशीघ्रे ४२ एवमत्र शतशः परिकल्प्यो ३१५ एवमभीष्टे काले २६० एवमर्कभगणाब्दप्रेरितै- ३३ एवमिष्टसमयप्रसाधिताः २८२ एवमेव दिवसेन वेत्त्यसा- २६४ एवमेव शतशः प्रसाधयेत् १४ एवमेव हि विमर्दखण्डके २६३ एष्यातीतकलाभ्यः १२० ओंकारो इनवारो ७३ ककुभो नखा दिशो २८ कक्ष्याऽयुताघ्ना रदधीद्विकाङ्ग- २३१ कक्ष्यावृत्तं नाडिकावृत्तगत्या ३१२ कक्ष्यावृत्ते दोःपफलं चेत्। 308 कक्ष्या शशिनो दिग्ध्ना ५८ कचाग्रमष्टौ खलु तानि लिक्षा ५७ कजन्मनोऽष्टौ सदलाः ३ कथयति ध्वान्तारातिं २२8

कथयति शास्त्राज्ञानात् ७४ कथयाम्यधुनाऽतिविवेकयुतां १२१ कमलदलनतुल्य: २ कमलविष्टरवक्त्रसरोरुह- ४ करणं गतागतकला १३१ करणवासरधिष्ण्यतिथीः क्रमात् २३० करणागतपातसंयुतात् २७३ करणान्ते तिथ्यन्ते १३५ करणीमूलग्रहणात् ९२ - करोति मध्याहृतमरिजाभां २२४ कर्क्यादौ वा व्यस्त- ३१२ कर्णकृतिस्तन्मूलं १०६ कर्णकृते: वाऽर्ककृतिं विशोध्य १४४ कर्णकेन विधिवत् प्रसारिता २५८ कर्णव्यासार्धाभ्यां ११६

कर्णस्तत्प्रागपरे २८६ कर्णस्स्यादथवा १०६ कर्णान्त्याघातह्रता १८६ कर्णनाप्तफलाभ्यां १२५ कर्तव्यं व्यासार्धं खमुनिरदा- ७६ कर्मभिर्मृदुभुजां शुभाशुभैः ३२५ कलविवरं मध्यतिथिः २१ कलेर्गतादहर्गणाद्युतौ २६७ कल्पजं खखनखग्रहाहतं ८ कल्पमेव युगमुच्यते त्वया ७१ कल्पश्चतुर्दशमनु- ३ कल्पात् कजन्मनो वा ६९ कल्पादौ यद्यक: ७३ कल्पितभगणेर्द्युचराः ७६ कल्पितभगणैर्द्युचरो ७५ कल्यादाविन्दूच्चे 28 कल्यादौ द्युगणोडयं 14कामलजासुरदेवे 9 कायुःकल्पकृतेभ्यो 65