पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/350

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 10-12 ] भूगोलः ३२७ [ लङ्कादिपुरचतुष्कं सुरासुराणाञ्च निलयौ] लङ्काधः सिद्धपुरं प्राग्यमकोटी सुरोमकं पश्चात् ॥

याम्ये दैत्यावसतिः सुरनिलयो मेरुरुत्तरतः ॥ १० ॥

दैत्यालयो जलस्थो मेरुः स्थलगाः नराश्च तत्सीम्नि ॥ क्षितिपरिधिचरणसंस्थास्तिर्यग्गतांश्च मन्यन्तेऽन्योन्यम् ॥ ११ ॥* [भुवः स्वरूपम्]] केसरैरिव समन्ततश्चितं स्यात्कदम्बकुसुम यथा तथा। सर्वतोऽमरनरोरगादिभिः जन्तु[भिः परिवृता स्थिता धरा] ॥ १२ ॥* [अपूर्णम्] [अपूर्णमिदं गोलम्] Text of Ms. A :

[10] लङ्काधस्सिद्धपुरं प्राग्पमकोटी सुरोमकं यश्चात् ।

याम्पे दैत्पावसतिस्सुरनिलयो मेरुरुत्तरतरण

[11] दैत्पालयो जालस्छो मेरुस्स्छत्वग यरा च तत्सीम्रि

क्षितिपरिधिचरणसंस्छास्तिर्यगतो [gap] योत्पोन्पम् ।

{12] केसरैरिव समन्तश्चित स्पात्कदभ्मकुसुमं यथा तथा

सर्वतामरमरोरगादिभिर्जन्तु 4. Cf. LG, iv, 3. 2. Cf. EG, iv. 4. 3. Cf. LG, iv. 6.