पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/333

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3. गोलबन्धः।'

(खगोलबन्धः)

ऊर्ध्वमधोऽपरपूर्वमिहाद्यं प्राहुरिदं सममण्डलमन्यत् ॥ तद्वदिहोत्तरदक्षिणदिक्स्थं वृत्तयुगं विदिशोरपि तद्वत् ॥ १ ॥° आवेष्टमानमथ तानि दलप्रवृत्या यद्वृत्तमत्र हरिजं क्षितिजं तदाहुः । यस्मिन् भवेत् समुदयोऽस्तमयोऽखिलानां प्राच्यां क्रमादपरदिश्युडुखेचराणाम् ॥ २ ॥*

पूर्वापरक्षितिजसङ्गमयोर्गतञ्च याम्यादधः पललवैः क्षितिजाद्विलग्नम् ॥
सौम्यादथोपरि समघ्नुवमार्गसंस्थमुन्मण्डलं दिननिशोः क्षयवृद्धिकृत्तत् ॥ ३ ॥*
ऊर्ध्वाधरं ग्रहसमाभिमुखं च यत्तद् दृङ्मण्डलं त्रिगृहहीनविलग्न[ल)ग्नम् ॥
दृक्क्षेपवृतमपि तद्वदमूनि चाष्टौ भांशाङ्कितानि वलयानि खगोलबन्धे ॥ ४।।

इति खगोलबन्धः । Text of Ms. A :

[1] ऊर्ध्वमधौपरपूर्वमिहाद्यं प्राहुरिदं सममण्डलमन्पत् ।

। तद्वदिहोत्तरदक्षिणदिक्स्थं वृत्तयुगं विदिशोरपि तद्वत् । [2] आवेष्टभानमथ भानि दलप्रवृत्पा पद्वतंमत्र हेरिजं क्षितिजं तदाहुः यस्मिन्भवे समुदयोस्तमयोखिलानां प्राव्यां क्रमादपरदिशपुडुखेचराणाम् । [3] यूर्वापरं क्षितिजसङ्गतमागतं व व्याय्पधः यललवैः क्षितिजाद्विलग्नम् सौम्पादथोपरि समध्रुवमार्गसंस्थमुन्मण्डलं दिननिशोः क्षयनृद्धिकृत्तत् ॥ [4] ऊर्ध्वाधरं ग्रहसमासिमुखं च पत्तद् दृङ्मण्डलं त्रिगृहहीनविलग्नग्नम् दृक्षेयेवृत्तमयि तद्वदमूनि वाष्टौ भांशंकितानि वलयानि खगोलवन्धे । । खगोलछन्ध: । । 1. This chapter has been reconstructed by collecting together three fragments of the chapter, the first consisting of the opening verses 1-13, the second consisting of the central verses 14-16, and the third consisting of the closing verses 17-28. 2. Cf. LG, ii. 1. 3. Cf. LG, ii. 2. 4. Cf, LG, ii. 3.