पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/320

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] भग्रहयुत्यादिविधिः 295 [रोहिणीशकटभेदः]] गवि सप्तदशे [१७] भागे याम्यः सार्धा[१½]शको यस्य । विक्षेपो रोहिष्या भिनत्ति शकटं दिविचरोऽसौ ॥ १० ॥ - [चन्द्रेण रोहिणीयोगताराभेदः]

छादयति योगतारां हिमगुर्याम्येन परमविक्षिप्तः ॥ ११ ॥

[नक्षत्राणां तारासंख्या]

गुण ३]शिखि[३]षडि[६]षु[५]शिखि[३ कु१]कृत[४]- गुणा[३]ङ्ग[६]शर[५]दृग्[२]भुजे[२]षु[५]कु[१]कु[१]वेदाः[४] । कृत[४]गुण[३]शिवा[११]क्षि[२Iशिखि[३Jपुं[३]- गुण[३]कृत[४]शत[१००]यम[२]यमल[२]|दन्ताः[३२] ॥ १२ ॥ साभिजितं धिष्ण्यानां तारासंख्येयमश्विनादीनाम्।

[योगतारालक्षणम्]

ज्ञेयाऽत्र योगतारा महीयसी सर्वतारासु ॥ १३ ॥

[नक्षत्राणामाकृतयः]

हयमुख-भग-क्षुर-शकट-हरिणशिरो-रत्न-मन्दिरे-ष्व-रिणाम् ।
भित्तेः शय्या-मञ्चक-कर-मुक्ताफ[ल]-प्रवालानाम् ॥ १४ ॥

Text of Ms. A :

[10] गवि सप्तदशे भागे याम्पं साधांशकं । यस्प

विक्षेयो रोहिण्या भिनत्ति शकटं दिविचरोसौ ।

[11] छादेयति योगान्तरां हिमगुर्योर्म्पेन परिविक्षिप्तः 

[12] गुणशिखिषडिषुशिखिकृत्तगुणागशरदृग्भुजेषुक्तक्त्तवेदः कृतगुणशिवाष्टिशिखियुंगुणकृतशतपपमयमलादन्ताः

[13] साभिजितां धिष्ण्पानां तारासंख्पेयमश्चिनादीनाम्

ज्ञेयात्र ये। गतारा महीयसी सर्वतारासु । । [14] हयमुखभगक्षुरशकटहरिणशिरोरत्नमन्दिरेष्वरिणाम्। मित्तेः शद्यायंवककरमुक्ताफप्रवालानाम्