पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/264

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः ३८-४०] वलनसाधनम् 239 [अयन-दिग्वलनसाधनम्] ग्राह्यात् त्रिगेहाभ्यधिकाद् विलोमात् क्रान्तिज्यका तत्क्रमचापलिप्ताः । ग्राह्यायनांशाकलितास्त्रिगेहे युक्तस्य वा गोलवशाद्दिगस्य ॥ ३८ ॥ [स्फुटदिग्वलनसाधनम्] दिग्ज्याचापक्रान्तिविक्षेपकाणां तुल्याशानां संयुतिविप्रयोगः । मिन्नाशानां शेषजीवा भचक्रे काष्ठाचक्रे स्वेष्टवृत्तेऽनुपातात्' ॥ ३९ ॥ [अङ्गुलस्य कलामानम्] उन्नताः स्फुटदिनार्धभाजिता नाडिकाः फलसमन्वितास्त्रयः । अङ्गुलस्य कलिका यवोदरैरङ्गुलं च वितुषैरिहोरगैः [८] ॥ ४० ॥ [अस्य प्रयोगः] विक्षेपाणां ग्राहकग्राह्यमित्योः छेदश्चेष्टग्रासकस्यापि चोक्तः ॥ Text of Ms. A : [38] ग्राह्यत्त्रिगोहाभ्पधिकाद्विमलोमा क्रान्तिज्पका तत्क्रमचायलिप्ताः ग्राह्यायनांशाकलिताः शिगते युक्तम्प वा गोलवशाद्दिशंकाः । [39] दिग्ज्पावायक्रान्तिवियक्षकानां तुल्पांशानां संयुतिविप्रयोग: भिन्नांशानां शषजीवा भवक्रे काष्टावक्क्र स्वष्टवृत्तनुयातात् । [40] न्नउता स्फुटदिनार्धभाजिता नाडिकाः फलसमघितास्त्रयः । अङ्गुलस्प कलिका षवोदरैरङ्गुलं च चितुषेरिहोरगैः । [41] चिक्षेयानां ग्राहकग्राह्यमित्पो छादश्चेष्टग्रासकपिस्प चोक्त: Ms. B.: 38 b°चापलिप्ता: 39 dकाष्टावत्क्रंस्वष्टवृत्तेनुपातात् ॥ 1. The reading a काष्वत्क्रंस्वष्टवृत्तेनुपातात् is also correct.