पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/240

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 13] छायातोर्ऽकानयनविधि: 215 वधदमरेशचापमचिरांशुल[ता]निशिताग्रसायकं

गवलकुलच्छविः प्रतिरवीन्दुमृगद्विषलुब्धको महान् । रसितसुगीतगोविरहिणीं हरिणीमिव भित्तिसंवृतां गतशशलांछनैणनयनां विनिहन्त्यलमम्बुदागमे ॥ २२ ।

प्रियकशिलीन्ध्रनीलकुटजार्जुनकेतकपुष्पजासव- प्रसवमदोल्लसन्मधुकरीमृदुमन्द्रप[टुlस्वनानिलम् । मुदितशिखण्डिताण्डव[समोद]चकोरकनादसुन्दरं हरिततृणेन्द्रगोपकततीन्द्रधनुश्श्रियशोभिकाननम् ॥ २३ ॥ [शरदऋतुलक्षणम्।] धवलविहंगमप्रतिष्यता पदवन्दनचर्चाचतानना नवविकचाब्ज[चारु]नयना कलहंससुकोमलस्वना । स्फुरदुरुतारकानिकरमौक्तिकहारलताविभूषिता निखिलकलाकला[पकलिता विलस]न्नवयौवना शरत् ॥ २४ ॥ Text of Ms. A : [22] दवदुभशचायमविरांशुल *" निशिताग्रसायकं गवलकुलछवि: प्रतिरवीदुमृगदुदलंव्दको महान् रसितसुगीतगीर्विरहिणीहरिणीमिव भित्तिसंवृतां गताश्पणांक्षणनवलने विनिहंत्पलमम्बुदागमे [23] प्रयलसिलिंद्रनीलकुटजार्जुनकृतवपुष्पजासव- प्रसवमदोल्लसधुकरीमृदुमंद्रपस्वनानिल- - मुदितशिस्वडिताण्डवचकोरकनादसुंदरं हरितर्यणंदुगोष्यकततेंद्रधनुश्चरशीभिकाननम् ।

[24] धवलविहंगमप्रतियतौ पदवव्दनचर्चिकानना

नवविवचाब्जनयना कलहंमसुकोमलस्वना स्फुरदुरुतारकानिकरमौक्तिकहारलताविभूषिता

निखिलकलाकल “ - - → --> नृन्नवयौवना शरत्

Ms. B : 22 b °मूबम्छुदलंब्दको महान्