पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/206

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 9] द्युदलभादिविधिः 181 अमोत्क्रमगुणनिहिताः पूर्वगुणाश्छेबगुणकविवरेण ।

त्रिगुणाहतेन युक्ता विवराण्येतैर्हता वाऽन्त्या ॥ १६ ॥ भक्ताऽनन्तरहारैः फलरहितान्त्यैव शङ्कवः क्रमशः ।

वाऽनन्तरहारहृता तदन्तरविवरहता' वाऽन्त्या ॥ १७ ॥ चरबलगुणगुणकहतेर्गुणहारान्तरहतत्रिभगुणेन । सह विवरं भेदाः स्युस्तदनन्तरहारविवरैक्यम् ॥ १८ ॥ सौम्येतरयोर्घाताः सौम्येप्यैक्यं यदा चरगुणघ्रात् ॥

गुणकाद् गुणहारान्तरहतत्रिभज्या भवेदूना ॥ १९ ॥ भेदगुणाऽनन्तरहारहृताऽथ वियुग्युता भवेद्द्युज्या ॥
द्युज्या वा घातगुणाऽनन्तरहारोद्धृता नराः प्राग्वत् ॥ २० ॥

प्राग्घातत्रिज्याकृतिविवरं त्रिभगुणकृतेवियोज्य नरैः [१२] ॥ [संगुणिते च फलं यत्तदनन्तरहार]हृन्नराः प्राग्वत् ॥ २१ ॥ Text of Ms. A : [16] अपमोत्क्रमगुणानिहताः पूर्वगुणश्छेदगुणकविवरेण त्रिगुणाहतेन घुत्का विवराण्पेतैर्हतां धत्पिा ।

[17] भत्कानंत्तरहारैः फलरहितांत्पेव शंकवः क्रमशः

वानंतरहारह्रता तदंत्तरविवरहता वांत्पा

[18] सदलगुणकहतेर्गुणहारांतरह । तत्रिभगुणेन

सृह विवरं भेदास्पुस्तदनंतरहताविवरैकयं ।

[I9] सौम्पेतरयोर्धातास्सौम्पेप्पेकयं पदा चरगुणाघ्नात्

गुणिकाद् गुणहारांतरहत्तत्रिभज्पा भवेदूना [20] भेदगुणानंतरहारह्रतास्सौप्त वियुग्पुतो भवेद्युज्पा घुज्पा - र्धाघातगुणानंतरहारहता - नता:

[21] प्राग्घातर्त्रिज्पाकृतिविवरं त्रिभगुणकृते तज्ज्नरैर्वीकृनरौ: प्राग्वल् 

Ms. B : 21 d वीक्तनरो: प्राग्व 1. A better reading would be तद्विरविवरहता