पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/185

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

160 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [ अधिकारः III वाऽक्षश्रुतिशङ्कु[१२]गुणस्समनरो वाऽक्षप्रभाकृतिहृत् ॥ समनृकृतितद्धृतिवधादग्राकृत्याहृतात् क्षितिज्या वा ॥ ५ ॥ शङ्कुस्वधूतिवधघ्नो नृतलकृतिहृतः समनरो वा । तद्धृतिलम्बगुणसमनृघातोऽग्राघ्नाक्षमौर्विकाह्रद् वा ॥ ६ ॥ वाऽग्राघ्नाक्षज्याहृत्समनरवर्गस्त्रिभज्याघ्नः ॥ तद्धृत्यर्कहतिघ्नोऽग्राक्षाभाघातहृच्च समना वा ॥ ७ ॥ वाऽक्षाभाग्राहतिहृत्समनरवर्गोऽक्षकर्णघ्नः । समनरलम्बगुणस्वधूतिवधोऽक्षगुणनृतलहतिहृतो वा ॥ ८ ॥ त्रिज्याशङ्कुहतिघ्नः समना नृतलाक्षगुणवधहृत् ॥ स्वधूतिरवि[१२]समनरवधः पलभानृतलाभ्यासहृद् वा ॥ ९ ॥ Text of Ms. A : [5] वाक्षश्रुतिलंवगुणस्समनरा वाक्षप्रभाकृतिहृत् । समनृकृतितद्वृतिवधादग्रकृत्पाहता क्षितित्पा वा । [6] शंकुस्वधृतिवधघ्ना वृवलकृतिहृतस्समनरो वा । तद्धृतिलंवयुणसमनुघातोग्राघ्नाक्षमौर्विंकाह्रद्वा 7 याग्राघ्नाक्षज्पाहृत्समनरवर्गस्त्रिभज्पघ्नः तदवृत्त्पर्कहतिघ्नोग्राक्षाभाघातहृसमना वा । [8] वाक्षाभाग्राहतिहृत्समनरवगोंक्षकर्णघ्नः । समनरलंवगुणस्वधृतिवधोक्षगुणनृतलाहतिहृतो वा । [9] षिज्पाशंकुहत्तिघ्नस्समना नृतलार्क्षगुणवधहृत् । स्वधृतिरविसमनरवधः पलभाभृतलाभ्पासहृक्षितिज्पा Ms, B : 6 a °वधघ्नां 7a वाग्राघ्ना° 7 d°हृच्च समना वा ॥ 9 a त्रिज्याशंकु”