पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/128

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 103 [कर्णभूक्त्तिः] निजकेन्द्रगतिः समाहता त्रिभमौर्व्या मृदुकर्णभाजिता । स्वमृदूच्चगतिः फलान्विता ग्रहभुक्तिस्त्वथवा परिस्फुटा ॥ ९९ ॥ [करणविधिना जीवाभुक्तिः] भुजभोज्यगुणान्तरं रवेः स्वर[७]निघ्नं द्विस्वरेन्दु[१७२]भाजितम् ॥ शशिनोऽङ्कजला[४९]हतं हृतं खकृतै[४०]र्भुक्तिफलं कलादि वा ॥ १०० ॥ [चंद्रस्य जीवाभुक्तिः]

निजकेन्द्रा गतौ] जहा[दा]दौ [भु)जभोज्यधनुर्युगशकले। 

धनुषा ग्राह्या जीवा विषमपदे व्युत्क्रमात्क्र[मा]द्युग्मे ॥ १०१ ॥ धनुयुगले धनु(ष]हृते भुजभोज्यगुणान्तराभ्यस्ते। तन्मध्यशुद्धमौर्वीयुतिः परिधिसङ्गुणा हृता भांशैः ॥ १०२ ॥ लब्धधनुः स्वमृणं वा गतौ स्फुटा ह्यस्तनाद्यतनयान्तः ॥ पादान्तस्थे केन्द्रे क्रमजीवा व्यत्ययात्पदे ओजे ॥ १०३ ॥ Text of Ms. A : [99] निजकेन्द्रगतिस्समाहत्त त्रिभभौव्पा मृदुकर्णभाजिता । स्वमृदूच्चगतिः फलान्विता ग्रहभुक्तिष्टप्टावा परिस्फुदा ।

[100] भुजभोज्पगुणांतरं रवेः । शरनिघ्नं द्दिशरेन्दुभाजितं । शशितोंकजलाहत हृत खकृतर्भक्तिकलं कलादि वा । 

[101] निजकैन्द्र जह्यादोज भोज्यधनुर्गुणशकलं । धनुषा ग्राह्या जीवा बिषमपदे व्युत्क्रमात्क्राद्युग्मे ।

[102] धत्ववले धनुष्हते निजमोज्यगुणातराभ्यस्ते ।

तन्मध्पशुद्धमौर्वीयुक्तिः यरिधिसंगुणा हृता भांशैः ॥ ॥

["103] लब्दधनुस्वमृणं वा गतां स्फुटं हथस्तनाद्यतनयांतः

भार्तावस्छे कंद्रकेन्द्रे क्रकतीवा व्पत्पयांत्पमेदोजे । Ms. B: 99d परिस्फुटा 102 d परिधि° 103 b गतौ 103 ० ०केंद्रकेन्द्वे