पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/112

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1 ] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 87 [ उत्क्रमज्या-कलाः] विपरीताः खं [०] भू[१]र्वेदा [४] नगा [७] रुद्राः [११] । अष्टि[१६]र्नेत्रभुजा [२२] नवनेत्रा[२९]ण्यगवहयो[३७] विशिखवेदाः[४५] ॥ २७ ॥

पञ्चशराः [५५] षड्ऋतवो [६६] नगमुनयो [७७] नन्दकुञ्जरा[ ८९]स्त्रिदशाः [१०३] ।
नगरुद्रा [११७] रवचन्द्रा [१३२] वसुमनवो [१४८] वेदरसचन्द्रा [१६४] ॥ २८ ॥
द्वयष्टभुवः [१८२] शून्यनखाः[२००] खाक्षिभुजाः [२२०] खाब्धिनेत्राणि [२४०] ।
कूत्कृतय[२६१]स्ष्यष्टभुजा [२८३] रसखगुणा [ ३०६] व्योमगीर्वाणाः [ ३३०] ॥ २९ ॥
वेदेषुगुणा [ 354] नवनगरामाः [३७९] शर[ खा]ब्धयो [४०५] रदसमुद्राः [४३२] । खाङ्गाब्धयो [४६०] ऽङ्ककुञ्जरवेदा [४८९] धृतिसायका [५१८] गजाब्धिशराः [५४८] ॥ ३० ॥
नवनगविशिखा [५७९] जलधरशश्यृतवो [६१०] गुणकृताङ्गानि [६४३] । 

रसनगरसाः [६७६] खशशधरनगाः [ ७१० ] पृषत्काब्धिधरणिधराः [७४५]. ॥ ३१ ॥ Text of Ms. A : [27] वेदकृत विपरीता: ह्य भूर्वेदा नगा रुद्राः । अष्टिर्नेत्रभुजा नवनेत्राण्पगवह्नयो विशिखवेदाः [28] पच्चशराष्पष्ट्ऋतवो नगमुनयो नंदकुंजशस्त्रिदशः । नगरुद्रा रदंचंद्रा वसुमनवो वेदस्सचंद्राः [29] द्वयष्टभुवः शून्पनदवाः खाक्षिभुजाः खाव्दिनेत्राणि ॥ कूत्कृतयस्त्राष्टमुजा रसखगुणा व्योमगीर्वाणाः [30] वेदेषुगुणा नवनगरामाः शराब्दयो रदसमुद्राः । खांगाद्दयोंक्कुंजरवेदा धृतिसायका गजव्दिशराः [31] नवनगविशिखा जलधृरशश्पृत्तवो गुणकृत्तांगानि । रसनगरसाः खशशधरनागाः पृष्टट्काब्दिधरणिधरः ।