पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/110

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 85 नवविशिखाः [५९] पञ्चयमाः I२५] खकृताः [४०] पञ्चाब्धयो [४५] द्विरदरामाः [ ३८] ॥

धृति[१८]रिषुवेदा [४५] मङ्गलविशिखाः [ ५८] पञ्चेषव[५५]स्तुरङ्गगुणाः (३७) ॥ १९ ॥
भू[१]र्नागा [८] रसबाण[५६] स्तत्त्वानि [ २५] जलाग्नयः [३४] कुभुजाः [ २१] ॥ 

नगवेदा [४७] नन्दकृता [४९] वसुनेत्रा[२८]ण्यग्निजलधयो [४३] दन्ताः [३२] ॥ २० ॥

विशिखशरा [५५] नेत्रशराः [५२] कुभुजाः [२१] द्वियमा [२२] हुताशशराः [53 ] "
वेदेषवो[५४]ऽक्षनेत्रा'[२५]- ण्यब्धियमा [२४] द्वीषवो [५२] रससमुद्राः [४६] ॥ २१ ॥ 

अङ्गा[६]न्यग्निपृषत्का [५३] वेदा [४] नववह्नयो [ ३९] ऽङ्कगुणाः[ ३९.] ॥

रूपं [१] सायकवेदाः [४५] कुशरा [५।१] गजभूमयः [१८] शराः [५] सूर्याः [१२] ॥ २२ ॥

Text of Ms. A : ` [19] नवविशिखाः पंचयमाः टवकृताः पंचाव्दयो द्विरदरामाः ॥ ध्पतेरिषुवेदा मंगलविशिखाः पक्षेषवस्तुरंगगुणाः 1 20] भूनागा रसवाणास्तत्वानि जलाग्वपः कुभुजाः नगवेदा नंदकृतां वसुनेत्राण्पग्निजलधयो दंत्ताः ।

{21] विशिखशतनेत्रशरा । कृभुजा द्वियमा हुताशराः

वदैषवोक्षनेन्नण्यव्दिपमा द्वीषवो रससमुद्राः

(22] अंगान्पग्निपृषटक्विदा नववाह्नयोंकगुणा:

रूपं सायकवेदाः कुशरा गजभूमयः शरास्सूर्याः Ms. B : 19 b ठवकृताः 21 a °शराः कुभुजा 21 c वेदेषवो°