पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/10

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

X1I CONTENTS 5. कुज्यानयनविधिः १५९-१६२ 6. अग्रानयनविधिः 163-165 7. स्वचरार्धज्याप्राणसाधनविधिः 166-171 चरार्धज्यासाधनम्-१६६; द्युनिशादले, चरार्धास्वानयने सामान्यनिर्देश:, अजगोमिथुनाद्यानां चरार्धासवः -१७० 8. लग्नादिविधिः 172-177 राशीनां लङ्कोदयासुसाधनम् -१७२; राशीनां स्वदेशोदयासुसाधनं, राशीनामस्तमयकाल-याम्योत्तरसङ्क्रमणकालसाधनम् —१७३; लग्नसाधनविधिः -१७४; लग्नात् कालसाधनम्, अस्तविलग्नं, लग्नसूयौ' यदा एकराशौ तदा लग्नसाधनम् -१७५; तदैव लग्नात् कालसाधनं, मध्यलग्नं कालश्च, रात्रौं लग्न-लग्नकालसाधनं, स्वदेशोदयं विना लग्नकालानयनम् -१७६; कालांशज्ञानम् -१७७ 9. द्युदलभादिविधिः178-187 दिनार्धकाले दृग्ज्या-शङ्कु-त्रिज्याक्षेत्रं, दिनार्धच्छायादिग्ज्ञानं, दिनार्धनतांशसाधनम्-१७८; दिनार्धच्छायाछायाकर्णो, दिनार्धकालिके धृत्यन्त्ये, दिनार्धशङ्कुः -१७9; इष्टशङ्कुः -१८२; दृग्ज्यानृतलयोः साधनं, दिनार्धच्छाया-छायाकर्णो -१८३; धृत्यन्त्याद्यज्यानयनम् -१८५; स्थितिविशेषाः -१८६; आनन्दपुरदशपुरयोः धृतिः -१८७ 10. इष्टच्छायाविधिः 188-196 नतोन्नतकालौ, उन्नतज्या, स्वान्त्या, स्वधृतिः ततश्शङ्कुश्च -१८८; शङ्क्वानयने विविधाः विधयः, छायाछायाकर्णौ -- १८६; दृग्ज्या, दिनार्धेष्टशङ्कू -१9०; दिनार्धष्टच्छायाकर्णौ -१8१; स्वान्त्या ततश्शङ्कुश्च, स्वधृतिः ततश्शङ्कुश्च, छायाछायाकर्णौ -१9२; ततः शङ्कुदृग्ज्ये; धृतिः, उन्नतम्, उन्नतकालश्च -१9३; गुणहारगणितम् --१9५ ; व्यस्तविधिः -१9६