पृष्ठम्:लीलावती.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चाक्षतासहित । ७७ न्यासः । बछुभम् ५१/ भूमिः ७५ ।। ४० चुंज ६८ ॥ ४४ ।। ६८८ १४४ ७५ ३३२ अत्रोपपन्तिः । यस्थ समानान्तरचतुर्भुजस्य लर्वे भुजाः समानाः कोणाश्च विधभाल्तसमचतुर्भुजमित्युदीर्यते । तत्र कर्न सिथो लस्वरूपाबर्ब ३ भवत इति स्पष्टमेव गणितविदम् । अतस्तत्रैकनिष्ठं कर्णौ सिथो लम्वरुपावर्धितौ च् भवत इति स्पष्टमेव गणितविदाम् । अत्त्य्न्तन्नैकमिष्टं कर्ण प्रकल्प्य जातोन्यः कर्णः =^४ भु’-इक२ = अक । क्षथ व कणोंभयतो ये द्वे त्र्यस्त्रे तयोः फलैक्यं फलमिति ज्ञापकादिहापीष्टकर्णं भूमेिं प्रकल्प्य "लम्बगुणं भूम्यर्थे स्पष्टं त्रिभुजे फल" मित्यनेनैकस्य त्रिभुजस्य फलम् =इक • अक एतत्सममेव द्वितीयस्यपि भवति । फलयोः ससत्वात्तनेदं फर्ल 2 22 अक x इक द्विगुणं आर्त समचतुलुर्भुजफलम् = अक^इक परन्तु यत्र कणै मिथोऽवलम्वरूपौ भक्षतस्तत्र सर्वत्रैव कर्णद्वयघातो द्विभत्क्वश्चतुर्मुजफलं भवतीति तावल्स्वरूपष्टमेव । तेन "कर्णौ नवेतां किल यत्र लम्बौ परस्परं तत्र विशेथ एपः। अतुल्यकर्णासिहतिध्विमक्ताः फले स्फुटे सर्वकचतुजेषु इति पृष्टमुपपन्नं भवति । यत्र तु कर्णे परस्परं सम्बरूप = स्तस्न्तन्नचनर्भुजं" फलानयनाय मदीयः प्रकारः । कर्णमध्यगता जीवा कर्णघातसमाहता । दलिताऽन्यप्रकारेण फलं सर्वेचलुर्भुजे ॥ इति ॥ एवमायते वर्गक्षेत्रे च भुजकोटिघातसममेव फलं भवतीति रेशगणिनति सुगसम् । किमत्र पिष्टपेषणेन । अथ च कल्प्यते अकगध = समलम्वचतुभुजम् । - ध यन्न अस, घमं लम्बे समौ । अत्र अक्रम, असमंघ, धस्गः क्षेत्रत्रयाणां योगो वास्तवं अकगध चतुर्भुजफलं भवतीति क्षेत्रदर्शनतः की भी स्पष्टसिख्यतः 5 अकगघ= A अहम + C असमंध Aधर्भग अम • कम धर्म • मंग + अम् + सम +

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/९९&oldid=399399" इत्यस्माद् प्रतिप्राप्तम्