पृष्ठम्:लीलावती.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकारान्तरेज तज्यानाग् करणसवं माघ्ंन्रत्तम्। राश्यन्तख द्वेव्ने घादे युने तयोः॥ वगयोगो मवेदेवं सयोर्योगान्तगहतिः ॥ ३ ॥ वर्गन्तरं सवेदेवं इय्ं भवेदेवं सर्वत्र धीमता। कोदिश्चितुष्टयमिति धुर्याद्द्रशेखें ।

कोटिः ४ सृज ३ अथोते १२। द्विघ्ने

२४ । अन्तरवगण? युवे वर्गयॉगः २७ । अस्य सुलं कर्णः पू ! अथ कर्णसुजाभ्यां कोट्यानयनम् ।

कर्णः ५ । भुजः ३ । अनयोर्योगः = पुन रेतयोरदरेण २ हते व १६ स्तरमस्य मूलं कोटिः ४ । अथ भुजङ्गनम्।

कोटिः ४। कर्णः पु । एव्ं जातो भुजः ३

उदाहरणम् । साङ्घ्रिथमितो बाहुर्थेत्र कोटिश्च तवती । तत्र कर्णप्रमाणं किं मरकं ? ब्रूहि मे द्रुतम् ॥ २ ॥

भुजः ३ । कोटिः । ऋनयोर्वर्गयोगः १६९ } ऋस्य मूलाभावन् कग्णागन एवाय्ं कराः ।

अन्नोषपत्रिः। कल्प्येते शशी था, का अनलैरन्तरम् = ग्र-का । ततो वर्गकरणेन-- अ ^२ ={या-का)= या ^२ + का ^२ -२ या-का

अ ^२ + २या का = या ^२ + का ^२ अत उक्तं "राश्योरन्तरदर्गंण द्विने घाते युते तयोः । वर्गेयोगो भवे" दिति । तथा च योगान्तरघातो दगोन्तरसमो मवगिवि तावत्प्रागेव प्रतिपादितमत उपपनं सर्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/७१&oldid=399301" इत्यस्माद् प्रतिप्राप्तम्