पृष्ठम्:लीलावती.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वासनासहिता ।

चूहि त्वं यदि वेत्सि वत्स गणिते जातिं प्रभागाभिधम् ॥ १ ॥

न्यासः । ५/६ १/३ २/३ ३/४ १/५ १/४ ।

सवर्णिते जातम् ६/७५८० ।

षडूभिरपतिते जातम् व ५/१३५० । एको दत्तो वराटकः ।

इति प्रभागजातिः ।

अत्रोपपत्तिः--अत्रालापोत्या करप्यते--

अ=ग, ग *प= ख, ख*न= व,  इत्यादि

.. द = न ग*प = न प अ

व= न.प.अ अत उपपन्नं सर्वम् ।


अथ भानुबन्धभागषवाहयोः करणस्त्रं सार्धवृक्षम् ।
छेदनरूपेषु लव धरणीमेकस्थ भाग अधिक दक ॥ २ ॥
स्वांशाधिकोभः खलु यत्र तत्र भागनुबन्धे च लवपले ।
तलस्थहण हरं निहन्यात् स्वांशाधिकनेन सु तेन भागम् ॥ ३ ॥

अत्रोद्देश्शकः ।

सन् िद्वयं त्रयं व्यञ्जि कीद्वधूहि स्लधर्णितम् ।
जनस्यंशानुबन्धं चेत् तथा भाभधवाहनम् ॥ १ ।
न्यासः २१ । ३ । सवर्णिते जातम् ७ । ११ ।

अत्रोद्देश्शकः ।

अकृत्रिः स्वयंशयुक्तः स मिजदलयुतः कीदृशः कीदृशौ द्वौ
उयंशौ स्वाष्टशहीनौ तदनु च रहितौ स्वैस्त्रिभिः सप्तभागैः ।
अत्रं स्वाष्टशहीनं नवभिरथ युतं सप्तमांशैः स्वकीयैः
कीदृक् स्याद् हि चेत्सि स्वमिह यदि सखेंऽशानुबन्धुषवाहौ ॥१२॥

न्यासः । ३ ३ ३   ई ई सवर्णिते जातं क्रमेण ' ५/३ ५/३ ५/३ ।।   ३ ३ ३

इति जतिचतुष्टयम् ।

अश्रोषपतिः--कल्प्यते अ= = ततः खमध्छेदविधानेन जातं सवर्णनम्

 =अ*क+ग एतेन पूर्वार्धसुषपन्नं भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२०&oldid=399365" इत्यस्माद् प्रतिप्राप्तम्