पृष्ठम्:लीलावती.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता । १२१ अत्रोपपत्तिः। यत्र खाते तलविस्तारवैपापां मुख विस्तारदैघ्र्यभानेऽल्पे तत्र तलदेघ्र्थ- विस्ताराभ्यां स्वस्वाभिमुखघसततयोः समनन्तरमूवलक्षणेनै बतुर्युजाधारिक सूची, तपाश्र्वे वे त्रिभुजरूपे स्तक्षेत्रे तथा चैकं तलचतुर्युजधरं समस्तक्षेत्रमिति क्षेत्रचतुष्ट यमुपपद्यते तत्र सर्वेषां धनफलां योगो हि वास्तवस्त्र तस्य घनफलं भवतीति स्थितिः। तत्र तावत्कल्प्यते मुखविस्तृतिः = वि ,, ,, तलविस्तृतिः = वि' ,, ,, मुनवैघ्र्यम् =है ,, ,, तलदैश्वर्यम् = दै' ततश्चतुर्भुजाधारसूच्या वनफलम् = (वि-वि' ) (दै-दै) वे / ३ त्रिभुजाकारखातयोघेनफले = (व-वि' )दै' वे/२ , (दै- दै' )वि' . वे /२ तथा तलक्षेन्नाधारसमखतफलम् = वि' दै' वे सर्वेषां योगो वास्तखातस्य घनफलम् =(वि-वि' ) (दै-दै') /३ +(वि-वि)दै' वे / २ + (दै- दै')वि'वे / २ + वि' दै त्रे = वे/६ {२ (व-वि) (ई-३') +३ (वि-वि) ३+३ (ई-३ विं' + ६ वि'.दै} = वे /६ ( २ वि.दै +२ वि' दै ' + वि'.दै + वि दै') =वे/६ ( मुफ + तफ + वि . दै + वि' दै' + वि' . दै + वि दै') = वे/६ { मुफ + तफ + दै( वि + वि')+ द'( वि + वि' )} =वे/६ { मेफ + तफ + (वि+ वि') (दै + दै')} = वे/६ ( सुफ + तक + तध्युतिजक्षेथ्रफमल ) उपपन्नं सर्वम्। ११

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३१&oldid=399320" इत्यस्माद् प्रतिप्राप्तम्