पृष्ठम्:लीलावती.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासनासहिता ? ११७ म्यसः ४२ ३ ८२ १२० ॥ १५४ २८४ ! २०८/ २२६ | २३६ १२४० स पापबतितपरिधिः १८ व्याल--( २४० ) विश्व (४) आत s६० युतमर्घिकथा-१००२ ऽनया जीवत्रिण २ १ पञ्चभि ५४ परिधे-१ः = बैग ३२४ झुणितः १७०१० भक्ते लब्धः (१७) अत्ररङ्कतघवाय चतु• विंशतेर्घधिकसहक्षांशयुतो गृहीतोऽनेनोनितात् परिधि-१८ वर्ग-३२४ चतुर्थभागtत् ६४ पदे प्रासे (e) वृति-(१८) दलत् (e) पतिते (१) जतं ध्नुः । एवं जातानि धनूबि १ । २ । ३ ४ ५ । ६ । ७ । १ & } एतानि परिध्यष्टादशांशेन गुणितानि स्युः । इति श्रीभस्कराचार्यविरचितायां लीलावत्यां क्षेत्रव्यवहारः समाप्तः । अत्रोपपत्तिः । अन्नानन्तरसूत्रत्रयेन -- ४.व्या. प्र ज्य १ पे ५ ॥ ४ ढग, त्र = ज्झ. ' - ज्य . प्र ५ फ़े .. ग्र ( ४ थ्या + ज्य) = ज्य . .. प्र = ज्य. ६. पं लब्ध ९ ४ (४ध्य + ज्य) वा, ( प - च ) च = लविध .. प• च-च२ = २ द चा२ - - च =- ळ ५३३ बा’ -ऐ • च • ---- मूलग्रहणण-- च ------ ५२ - १. च =.E_ ~ पद उपपन्नं सर्वं भास्करोक्तम् । अत्रैव यदि ज्याच = यर ( १८०-वा ) कल्प्यते तदा -- क. -(१५०-) घ १८२ यत्र च = . तत्र पितयुक्तया--

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१२७&oldid=162543" इत्यस्माद् प्रतिप्राप्तम्