पृष्ठम्:ललितविस्तरः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जन्मपरिवर्तः । ५३ गगणतास्खिहित्य नल्लोत्तम शक्रदैवोत्तमः मुचिरुचिरप्रसन्नगन्धोदकै विसपी नाथकं । अपि च उरगराजा शतोदे वारिधारे शुभे। व्यमुञ्चतान्तरंज खितः अमरशतसहस्र गन्धोदकं विपी नायके । १० लोकपालाश्च संभात संधारयन्ती करः शोभने । विसहस्रा इयं भूमिः कम्पते सचराचरा ॥ प्रभा च । रुचिरा मुक्त ज्यायाश्च विशोधिताः। संशदुःखाद्य ते शान्ता ते लोकविनायके । धिपति मरुतः पुष्पं बांत दक्षिनरनायके । अस सप्तपदां वीरः कमते बलवीर्यवान् । पाद निजिप्त यत्र भूमौ पद्मवराः शुभाः। धथुङ्गच्छ ततो मां सर्वरत्नविभूषिताः । यदा सप्तपदां गत्वा अह्मस्वरमुदाहरि । जरामरणविघाती भिषग्वर इवोन्नतः ॥ चवलोकयित्वा च विशालदो दिशां ततो गिरा मुञ्चति चर्चायुक्त । अधो ऽहं शर्वलोकस्य श्रेष्ठो लोके विनायकः । इयं च जातिर्मम पश्चिमा (इति) । हा च मुक्ते नरनायकेन स लोकपादेमंकभित्र सेवें। । असन्नचित्तधरणधारिभिः संस्कारित कवितार्थवारी । २० अपि चोरगेन्द्रः सहितैः समयः गन्धयधाराविसरः स्वपित्सु । अन्वऽपि दैवानयुता (लितान्तरी पिसु गन्धाय जिने स्वयंभु ॥ १