पृष्ठम्:ललितविस्तरः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ओं नमः सर्वबुद्धबोधिसल्लेभ्यः । । ओं नमो दशदिगनन्तापन्तलोकधातुप्रतिष्ठितसर्वबुद्धबोधिसः त्वावप्रत्येकबुद्धया ऽतीतानागतप्रत्युत्पन्नेभ्यः। एवं मया श्रुतमेकमिन्समये भगवान् श्रवस्थां विहरति स्म । बतचने ऽनघपिण्डदाराने महता भिक्षुसंधेन सार्ध (द्वादशभि- ५ भिचुसहयैः । तद्यथा । आयुष्मता च ज्ञानकाण्डिन्योग। आयुष्मता चाश्वजिता । आयुष्मता च वायेण । अयुष्मता च महानाम्। आयुष्मता च भद्रिकेय । आयुष्मता च धभेदेवेन । आयुष्मता च विमलेन । आयुष्मता च सुबाहुना । आयुष्मता च पूर्णेन । आयुष्मता च गवाम्यतिना । आयुष्मता चेयविल्वाश्चर्यन ।१० आयुष्मत च नदीकाशपत् । आयुष्मता च मयाशयेन । आयुष्मता च शारिपुत्रेषु । युष्मता च महामीनाथनेन । अयुष्मता च महाकाशयेन । आयुष्मता च महाकाव्यथनेन । आयुष्मता च कपिले । आयुष्मता च कीर्डिन्येन । आयुष्मता। च चुनन्दन। आयुष्मता च पूर्णमायणपुत्रेण । आयुष्मता यानि- १५ दिन । चायुष्मता च नन्दिकेन । आधुमत च काफिलेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवते । आयुष्मता च