पृष्ठम्:ललितविस्तरः.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ । जितविसरः ॥ तेन हितकरेण उत्तमतां प्राप्त बोधिः शिव चक चिपरिवर्त प्रावर्तिता तेन तूष्णीभूताः । बसु बचन बृशित्व तेषां मुनीसवकोच्यः शता सेतुबलजनित्र संमस्खिता अग्रबोधिं शिवां । ! वयमपि अनुशिषि तखा मुने वीर्यश्वमङ्गतं चित्र भवेम लोकि लोकोत्तमा धर्मचक्षुर्ददाः ॥ इति ॥ अथ खलु मैत्रेयो बोधिसत्व महत्त्व भगवन्तमेतद्वचत। इमे भगवन्ददिर्लकधातुसंनिपतिता बोधिसत्वा महास वा भग वतः सकासाद्धर्मचक्रप्रवर्तविकुर्वणस्य अवंशं श्रोतुकामास्तत्साधु भग १० खान्देशयतु तच्चगतों ईसवसं ब्रुवः कियद्वयं तथागतेन अर्म चकं भवति । भगवानाह । अपरं मैजिय धर्मचक्र याजुष लब्धित्वात् । दुई तची इचविगतत्वात । दुरनुबौ तथा मनसारामनामिकारत्वात् । दुर्विज्ञान तशी आनविज्ञानसम- बहुत्वात् । अनाविलं तच्च अनावरणविमोचप्रतिलब्धत्वात् । १५ शुष्क तथा के अनुपमपन्यासविगतत्वात् । सारं तच्च वक्षोपमान प्रतिवद्धत्वात् । अभेद्य तच्च पूर्वतसंभवत्वात आप्रपञ्च तच्च सबीरपवोपारभविगतत्वात् । कोप्यं तची आखनिष्ठत्वात् । सर्व अनुगतं तची आकाशसदृशत्वात् । तत्खलु पुनर्नश्च धर्मदत्र सर्वे धर्ममहतिस्सभवंसंदर्भातविमवाचक अनुत्पादनिरोधाभवचक अना- २० लयच अल्पविकल्दधर्ममथविस्तीरणचकं शून्यताच के अनिमित्त चकं अप्र निहितचकं अभिसंस्कारची विवेकच बिरामचकं वि