पृष्ठम्:ललितविस्तरः.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३॥ में धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४०५ अथ खलु भिषवस्तथागत विमनुविचिन्त्य बोधिसडाडूत्वाय चिसाहस्रमद्वराहख़ कधातुं संप्रस्थानुपूर्वेण मगधेषु चर्या बर काशिषु जनपदेषु चारिक प्रकामत् ! अब गयायां बोधिसडख दान्तरादन्यतम आसीबको इंद्राद्यत्तथागत दूरत एवागच्छन्तं दृष्ट्वा च पुनर्बन तथागतस्तनपजगामोपेत्ये कान्त प्रदान् । एकान्ते स्वितश्च ५ भिवव आजीवकस्तथागतेन साधु विविधा संमोदन कश्च कृत्वा एवमाह । विप्रसन्नानि ते आयुष्मन्गीतम इन्द्रियाणि परिशुद्धः पर्यवदातः पीतनिर्भासश्च ते विबणः। तथापि नाम शरदं काले पाहुरवणं प्रभाखरं पीतनिभासं भवत्ययमेव भवतो मौक्तमस्य परिशुधीद्रियाणि परिश्वं मुखमडल पर्ववदातं । तद्यथापि १० नाम तालफलस्ट पास्त्र समनन्तसूतच्युतस्य बन्धनात्रयः पीतनि भीमो भवति परिशुचः पर्यवदात एवमेव भवतो गौतमस्य परि दानीन्द्रियाणि परिशुद्ध मुखमण्डलं पयंवदतं । तथापि नाम बाणदवगिक उल्कामुखमा दक्षिणकमरपॅण सुपरिकर्म इतः पाण्डुकम्बलोपनिनिो ववाभवति परिशुद्धः पर्यवदातः १५ शीतनिभसो अतीव प्रभाकर एखमेव भवतो गौतमस्य विप्रसङ्गान न्द्रियाणि परिशुद्धस्वरवर्णः पर्यवदातं मुखमण्डलं कामितायुष्य गौतम ब्रह्मचर्यमुच्यते । एवमुक्त भिचवस्तथागतामाजीचकं गTधया प्रत्यभाषत । आचार्यों न हि मे कश्चित्सदृश में न विद्यते । ३२० एक अहमति संबुद्धः शीतीभूतो निराघवः । सो ऽवोचन् । अहं खलु गौतम मात्रा प्रतिनीवि ।