पृष्ठम्:ललितविस्तरः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ संस्तवपरिधीः । ३६७ उक्तु न च नैव चोगतस्त्वं गिरिरित्र सन्तुि सगरस्य मध ॥ लाभ इह सुलब्ध मानुषाणां यत्र हि ता जातु सत्व बोके । औरिव पङमो धनद्व दाबी तख तत्व दाखति धर्म सर्वलोंकि ०॥ एवं खलु चतुर्महाराजप्रमुख महाराज कायिक देवा बधि मबद्धनिषण्ढं तथागतमभिद्रुत्वैकान्ते तस्थुः । प्राञ्जलयस्तथागतं मम- १ मतः ॥ अध बवन्तरिक्षा देवथागतवान्तिकमुपसंक्रयाभिसंबोधेः पूजाकर्मणे सर्वसन्तरीयं रत्नजालेन किङ्किणीजालेन रत्नचे रत्न पापकाभि रत्नपट्टदामै रह्मावतंसकविंविधमुक्ताहारपुष्पदामार्धकायि कदेवतापरिगृहीतैरर्धचंद्रकैश्च समलंकृत्य तथागताय निर्घातयन्ति १० अ । नित्य च संमुखमाभिर्भाषाभिरथाविषुः । अकाऊ वासं मगध धवं मुने पश्याम सब चरिया यथा । । भवतश्चरि दैचिय शुद्धसत्व स्वलितं न यशाम तवैचिते ॥ थे आगता पूजन बोधिसत्वा गगट फुटं तैर्नरनायकेभिः।। हानिर्विगामान न चाभवन्नत तथा हि ते वै गणामभावाः ॥ १५ यो अन्तरीतु भवयिं पुण्यां स्वाचूडबन्धा हि मद सखा । ते तु कथं पतिता जय जयो वध खगरि संप्रविष्टाः । पश्याम छावतंसक च मालागुण चम्पकपुष्पदामा । हालांघ चढ़ाँच तथार्धचन्द्रां पिन्ति देवा न च संस्करोति । बालस्त्र नाभूदवकाशमग् िदेव स्फुटं सर्वत अन्तरीब । २० कुर्वन्ति पूजा द्विपदोत्तमस्ख न च ते मदीबायति विषय वा०