पृष्ठम्:ललितविस्तरः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ । ललितविस्तरः । न स्त्रीकामगुणेभि तृप्तितां विदुहुः प्रज्ञातृप्तिकरो भविष्यहं अबुधानां । मां सेवयतो विवर्धते पुन तृष्णा पौवा वै सवणोदकं यथा न कश्चि । ५ जायायै न परार्थि भोति प्रतिपन्नो आत्मवं च पराधं उत्सुक भविताहं । फेनासुदुतुल्यसंनिभं तव रूपं मायामिव बिथापितं स्वमतेन । क्रीडा वै सुपिनव चक्षुच अपिनिधा १० बालानां सद चित्तमोहन अबुधानां । नेबा बुझ्दतुल्यसाहुशा वचनद्यः कठिन भोतिपिण्डमुन्नतं यथ गण्डं । उदो मूत्रपुरीषसंचयो असुचवः कर्मेशसमुत्थितो दुःखचन्वः ॥ १५ संमूढा यहि बालबुद्धयो न तु विज्ञाः सुभतो कल्पवमानः आश्रयं वितथेन । संसारे बहुकालसंसर दुःखमूले अनुभो निरयेषु वेद बहुदुःखा। मणि मनघंते विगन्धिका प्रतिकूल २० जनकमात्र संस्थिता यश्च यत्। भूतं युमि अहं निर्मी याय माया । हेतुमल्लयतः प्रवर्तश्च वितथेन ॥