पृष्ठम्:ललितविस्तरः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ ॥ चलतविस्तरः । वथ जात सुजात सुसंस्थितिः सुखकारण देवनराण सुसंतुतिः । उत्वि बघू परिभुजा सुयवभिी दुभ योधि निवर्तय मानसौ ॥ ५ प्रेयसि तव इमा मकन्य सुकृतिका तवकारख सति भूषित अगतिका । को रूपमिमं समवेक्ष्य न रक्षति रागरती अपि अर्बरकाष्ठ व सोषितजीवितको ॥ केश मृदू सुरभीवरगन्धिनिकाः मकुटाकुन पत्रविबोधितआननिक सुललाट सुलेधनधाननिका पद्मविशुद्धविशालसुलोचनिका । परिपूरितचन्द्रनिभामनिका बिम्बसुपक्कनिभाधरिका । १५ शव कुटहिमशुभसुदन्तिनिका प्रेध कान्त रतिलालसियां । कठिनपीनपयोधर उन्नतिक विमीशलमध्य सुसुन्दरिकां । घना वसुखित्वारिक मंचसु नाथ मुकामिनिकां । गजभुजसंनिभजमणिक बबयनिरन्तरबानिक ।