पृष्ठम्:ललितविस्तरः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० दिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधामि तीः कुर्वीत । आश्रयन्ते च संसारभयभीताः । इह च केचित्परच मन्यन्ते स्वर्गापवर्गवाकमेतेभ्यो निवंतचीत इति । मिध्यमार्गप्रयाता बशर ये शरणसंज्ञिनो ऽमञ्जवे मङ्गलसंज्ञिनो ५श्च शुचि मन्यन्ते । यन्वहं तादृषं प्रततपोविशेषमालभेयं यथा सर्वोपरमवादिनश्च निगृहीताः स्युः । कर्मक्रियाप्रणष्टानां च समानां कर्मक्रियाविप्रणामादर्शयये । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषपदर्शनादावनं कुर्यामिति ॥ इति हि भित्रयों बोधिसत्व एवं चिन्तयित्वा पद्मार्षिकं महा १० घोर व्रततपसुदुष्करात्सुदुष्कर दुष्करवर्यमालभते च । तेन कारणे गच्यते दुष्करचयंति । दुष्करकारिकषा तेनोच्यते दुष्करचयंति । ज स काश्चित्सवः भवनिकाचे संविद्यते । मनुष्यो वा अमनुष्यो वा यः समयंस्तचाप दुष्करं चरितं। अन्यत्र चरमभविकाद्वोधिसत्वाय आस्कनकधा समापयते स केन कारणेनोच्यते आस्फारकमिति। १५ स चतुर्चध्यान आदित एव समापवमान आश्वासप्रश्वासानुपरोधयति भनिरोधयति । अकल्पं तनमविकल्पमनिजनमपनीतमस्यन्दनं सर्व अनुमतं च सर्वत्र चानिश्चितं । न च तद्धनं जातु केनचित्समापनं पूर्व भेण वा भीष्वण वा प्रत्येकबुद्धेन वा चार्थप्रतिपनंग वा बोधिसत्वेन। अतश्चास्फालके नामोच्यते । आकाशमस्फुरणमकरणमविकरणं तत्र २० सर्वं स्फुरतति कालसमं तद्धनं तेनोच्चीते आस्फाकमिति । अच खलु भावो बोधिसत्वो लोकस्यचर्चचैदर्शनार्थं तीर्थ कानां च दर्पनिर्घातनार्थं परमवादिनां च निग्रहार्थं देवानां चा ।