पृष्ठम्:ललितविस्तरः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ द्युभिनिष्क्रमणपरिवर्तः ॥ २० अव बताई संसारमहाविद्याधरगहनमन्निस्य लोकस्या ज्ञामपटलतिमिरावृत्तनयनस्य प्रज्ञाचक्षुर्विरहितस्लावियामोहान्धकारस्य महान्तं धर्मलोकं कुर्यं ज्ञानप्रदीप चोपसंहरचे बिबिसौनसुख नवतीषधिसंप्रयोगेण चोपायप्रज्ञाशनसंप्रयुक्तेन संवीविधान्धकार- समीहतं महतिमिरपटलवालुष्यमपनीय प्रज्ञाचक्षुर्विगोधयेथ् । इदं च द्वितीयं पूर्वप्रणिधानपदम्मुखीभवति स्म । अहो बताई मानवोच्तिस्य लोकस्याहंकारममकाराभिनि- विटम्नामनीयग्राह्यनुगमानसस्त्र संशचितसृद्धिविपर्यासविपर्यस्तस्या संग्रहगृहीतार्यमाणपदनामिवागध्वजप्रपात कुर्था । इतीदं तृतीयं पूर्वप्रणिधानपदसमुखीभवति स्म । १० अहो वताई चुपशान्तख लोकस् तन्द्रामुलगतस्य गुणव गुण्ठितभूतस्थाजवंजवसमापन्नस्वावलोकात् परं लोकं परलोका- दिों लोकं संभवतः संसरतः संसारादभिनिवृत्तस्यालातचक्रसमा डस्योपसमिकं अज्ञातृप्तिकर धर्म संप्रकाशयेयं । इदं चतुर्थ पूर्वप्रणिधानपदमसु भवति सा । इमानि चत्वारि पूर्वप्रणिधा- १५ नपदन्यमुखीभवन्ति च । तस्मिंश्च अणे धर्मचारिणा देवपुत्रेण शुद्धावासकायिकैश्च देवपुचर्विततविगलितमनापुरमुपदर्शितमभूत् । विसंस्थितं बी- रूपमुपदी च गणतलस्खास्त बोधिसत्त्वं पञ्चभिरध्य स भावना । ¢ अथाब्रुवन् देवमुक्ता महर्षयो विबुधपद्यतलोचनं तं । कथं तवासिनुपनयते रति श्मशानमधे ममवस्थितस्य ।