पृष्ठम्:लघुभास्करीयम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्वनाडयो* रवौ देयास्ताः सलिप्ता' निशाकरे । एवं प्रतिपदः शीघ्याः समलिप्तादिदृक्षुणा ।॥ १ ॥ पञ्चवस्विषुरन्ध्रषुसागरास्तिग्मतेजसः । कर्णः पर्वतशैलाग्निवेदरामा निशाकृतः ।॥ २.॥ अविशेषकलाकर्णताडितौ त्रिज्यया हृतौ । स्फुटयोजनकणौ तौ तयोरेव यथाक्रमम् ।। ३ ।। पङ्क्तिसागरवेदाख्यो रवेस्तिथिशिखीन्दुजः । व्यासो वसुन्धरायाश्च व्योमभूतदिशः स्मृतः ।। ४ ।। ोजनव्याससंक्षुण्णं विष्कम्भार्ध विभाजयेत् । स्फुटयोजनकर्णाभ्यां लिप्ताव्यासौ** स्फुटौ तयोः' ५ ।। ५ ।। कर्णः** क्षुण्णः सहस्रांशोर्मेदिनीव्यासयोजनैः । मेदिन्यर्कविशेषेण * भूच्छायादैध्र्यमाप्यते ।। ६ ।। चन्द्रकर्णविहीनेऽस्मिन् भूमिव्यासेन ताडिते । छायादैघ्र्यहृते व्यासश्चन्द्रवत्तमसः कलाः ।। ७ ।। पातोनसमलिप्तेन्दोजीवा खत्रिघनाहता** । कर्णेन*** हृियते लब्धो विक्षेपः सौम्यदक्षिणः ॥ ८ ॥ इन्दुहीनतमोव्यासदललिप्ताविवर्जिताः । विक्षेपस्य ' न गृह्यन्ते तमसा शशलक्ष्मणः' * ।। ६ ।। विक्षेपवर्गहीनायाः सम्पर्कार्घकृतेः* ** पदम् । गत्यन्तरहृतं हत्वा षष्टया'* स्थित्यर्धनाडिकाः ॥ १० ॥

  • पर्वनाड्या A. . ३ देयास्समलिप्ता A. ॐ "लिप्तौदि* D. ४ पञ्चवस्विष्ट

रन्ध्रष्ट साग" A. * कर्ण B. ६ °ताडिताः. A . ७ हृतः. A. * "न्दुजा: A; ०शिखी षुजः 0; [तिथिशिखीन्दुजः = तिथिशिखि (without case-ending) + इन्दुजः ]

स्मृताः A. *** लिप्तव्या° A. *** तयोः स्फुटौ A, C, P; स्फुटा तयो: D .

१ २ कर्ण A. १३ मेदिन्यार्क० A. १४वत्त्रिघना० A. १५ In place ofकर्णेन the commentator Parame5vara refers to the reading व्यासेन०१९ क्षेपलिप्ता A. १८ सवर्गार्घ० A. *** षष्ट्या हृत्वा A. १० ०लक्षणः B.