पृष्ठम्:लघुकौमुदी.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधादयः । १४५ अच्छैःसिचि । ७ २ ७१ ॥ बजे सिचोनित्यमिट् । आसीत् । तडू . उंकोचने ॥ १५ ॥ तनक्ति । तड्त । तञ्चिता । ओविजी भयचलनयोः ॥ १६ ॥ विनक्ति वितः । विज इडिति डिवम् । विविजिथ । विजिता ।। अविनक् । अविंजीत् । शिष्ट विशेषणे ॥ १७ ॥ शिनष्टि । शिंष्टः । शिंन्ति । शिनक्षि । शिशेष । शिरोपिय । शेटा । शेच्यति । हेर्धिः । शिण्ढि । शिनषाणि । ‘अशिनट् । शिंष्यत् । शिष्यत् ! अशिषत् । एवं पिष्ट सञ्चूर्णीते ॥ १८ ॥ अज्ञ असद्दने । शबडघः । ६ । ४ । २३ ॥ श्रः परस्य नस्य लोपस्स्यात् । अनक्ति । बभजिथ । वक्षथ । भङ्गता । भङन्धि ! अत्र ॐीत् । भुज पालनाभ्यवहारयोः ॥ २२ ॥ भुनक्ति । ओत । भोच्छति । चेन्न । भुजोऽनववे | १ | ३ । ६६ ॥ तङानौ स्तः । झोदनयुङ्क्ते। अनवने किम् । सही म्मू,नक्ति । 'जिञ्चन्वी दीप्तौ ॥ २१ ॥ इथे । १ । १ ३