पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 Page 62 L. 13 After °णोस्ति, the Is. reads as under :- यदा अर्थ अजं तुल्यं भविष्यति तदा सचिह्नं वचिहं भविष्यति दतजं सरलै कारेखा भविष्यति । यदा अब अजा- दधिकं स्यात् तदाथवा तचिहं वचिहं न भविष्यति अथवा अन्यचिह्नं भविष्यति । तचि झवरेखोपरि पतिष्यति वा झव रेखाया बहिः पतिष्यति । क्षेत्रत्रयेऽपि &c. Page 82L. 5-6 खण्डवयं समानं कार्यमथवा खण्डद्वयं च न्यूनाधिकं कार्य तदा खण्डद्वयघात &c. Page 108 L. 13-16 व्याससूत्रवृत्तपालिसंपातजनित: वृत्तान्तर्गतकोणः सर लरेखोत्पन्नेभ्यः सर्वेभ्यो न्यूनकोणेभ्योऽधिको भवति । लम्बवृत्तपालिसंपातजनितः कोणः सर्वेभ्यो न्यूनकोणेभ्यो न्यूनो भवति ॥ Page 124 L. 17-18 तत्र वृत्ताहिरस्थितकचिहादेका रेखा कर्णानुकारा वृत्त पालिसालमा कार्या &c. Page 134 L Page 144 L L. " 33 Page 147 L. 1.6 द्वितीये for तृतीयगुणनफले. Page 199 L. 3-4 पुनस्तगं तनतुल्यं पृथक् कार्यम् । मसं लमतुल्यं...... 33 " 33 २२ 19 बकोण: संपूर्णखण्डद्वययोगतुल्यकोणतुल्योऽस्ति for ब कोण उभयोरेक एवास्ति । शेषम् is dropped. 23 5 महान् गुणगुणितलघुतुल्यो भवति is dropped. 7 लघोर्यावद्धाततुल्यं भवति महान् गुणगुणितलघुतुल्यं भवति तत्रैको राशिद्वितीयराशे &c. L. 8 भगक्षेत्रं for सगक्षेत्र. L. 9 हखक्षेत्रं for सफगक्षेत्रं. 1. 10 हबखण्डोपरि for अहखण्डोपरि. हखक्षेत्रं for अफक्षेत्रं. 33 L. 11 अहद्वितीय' for हबद्वितीय मसक्षेत्रं for ह्खक्षेत्रं. 29 22 Page 201 L. 20 झहवर्गेणा' for दहवर्गेणा Vol. II. Page 5L L. 6 भवन्ति for भवति. 15-16 तदानयोयोग: राशियोगस्य एवांशो भविष्यति for तदा तयोयोगो राशिर्भविष्यति । Page 69 I. 19 कल्पनीया भवति for कल्पनीयो भवति.