पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः १०. भाग्यसहिता | वामु॒देवायुनमो॑ज्ये॒ष्ठाय॒नम॑ श्रेष्ठाय॒नम रुद्रायुनमुः कलविकरणायुनमो॒बल॑विक रणायुनमः॑ः ॥ ६ ॥ बना॑य॒नम॒ोबल॑प्रम- नायु नमुः सर्वभूतदमनाय नमामुनो- न्म॑नायुनर्मः ॥ ७ ॥ भाष्यम् - उत्तरवऋपतिपादकं मन्त्रमाह - ( वामदेवाय नमः ) उत्तरवरूपः वाम- देवः तस्यै विग्रहविशेषाः ज्येष्ठादिनामकाः एते महादेवपीठशक्तीनां वामादीनां नवानां पतयः पुरुषाः तभ्यो नक्भ्यो नमस्कारः अस्तु ॥ ६ ॥ ७ ॥ भावार्थ- उत्तरमुखका प्रतिपादक मंत्र कहते है उत्तरमुखरूप वामदेवको प्रणाम है, उसीके विग्रह ज्येष्ठादिनाम है, यह महादेशकी पीठशक्तियों के स्वामी है | वामदेव, ज्येष्ठ, श्रेष्ठ, रु, कालकल, विकरण, बलविकरण, बल, बलप्रमथन, सर्वभूतों के दमन करनेवाळे, मनोन्म- नके निमित्त नमस्कार है ॥ ६ ॥ ७ ॥ अ॒घोरैभ्योधुघोरेभ्यो॒घोर घोरंतरेभ्यः सर्वेयुःलर्व॒शवेभ्यो॒नम॑स्ते अस्तुरुतुरूपे- SARD भ्यः ॥ ६ ॥ भाष्यम् - दक्षिणवत्र प्रतिपादकमन्त्रमाइ ( अघोरेभ्यः () अधोरनामको दक्षिण- षकरूपो देवः तस्य विग्रहा: व्यघोराः साच्चिकत्वेन शान्ताः अन्ये तु ( धोराः ) राज- सत्वेन उग्राः व्यपरे तु तामसखेन ( घोरतराः ) घोरादपि घोरतराः ( शर्व ) हे परमेश्वर ( ते ) त्वदीयेभ्यः पूर्वोक्तभ्यः त्रिविधेभ्यः ( सर्वेभ्यः ) ( रुद्ररूपेभ्यः ) सर्वतः सर्वेषु देशपु सर्वेषु च कालेषु ( नमः ) नमः (अस्तु ) भवतु ॥ ८ ॥ भाषार्थ - दक्षिणवक्त्रप्रतिपादक मन्त्र कहते हैं- सत्वगुणयुक्त होनेसे अधोरे, राजस होनेसे, पोर और तामससम्बन्धसे घोरतर शर्व मलय में जगत् के हरनेवाले हम आपके तीन प्रकारके रूपको सब देशकाक में प्रणाम करते हैं आपके रुद्र शर्व सर्वं रूपोंको नमस्कार है ॥ ८ ॥