पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४६ ) रुद्राष्टाध्यायी - [ नवमो- भाष्यम् - ( हते ) हे वीर ( मा ) मां ( दृछंह ) दृढ़ीकुरु, आदगये पुनर्वचनम् | हे महावीर ( ते ) तव (सन्दाशे ) सन्दर्शन अहम् (ज्योक) चिरम् (जीव्यासम्) जीवेयम् । पुनरुक्तिरादारार्थी हे देवेश ते सन्दारी ज्योक जीव्यासम् | चिरञ्जीवेयमि त्यर्थः | [ यजु० ३६ | १९ ] ॥ १९ ॥ भाषार्थ- हे महावीर परमदेव | मुझको दृढ करो, तुम्हारी दृष्टि में वा आपके दर्शन में घिर- कालतक मैं जीवित रहूँ, आपके दर्शन करता दीर्घकालतक मै जीवित रहूं ॥ १९ ॥ नम॑स्तुहर॑सेशोचिषे॒नम॑स्तेऽअस्त्वचिंपे || अ॒न्यस्तै असन्तुहेत÷पाबुको इम्मन्य॑शिवोभ॑व ॥ २० ॥ ॐ नमस्त इत्यस्य लोपामुद्रा ऋषिः । भुरिगार्थी बृहतीछ० अग्नि- देवता | चित्यारोहणे वि० ॥ २० ॥ भाष्यम् - (हिरण्यसकलसहितं स्वस्थमाज्यं दधिमतकुमुट्टियुता पात्री एत- इयमादायाध्वर्युंश्चित्याग्निमारोहति ब्रह्मयजमानौ पनेर्देक्षित उपविशत इति है (ने) चव ( हरसे ) हरति सर्वर ठानिति हरस्तस्मै ( शोचिषे ) शोचनहेतवे तेजमे ( नमः ) नमोऽस्तु ( वे ) तब ( अ ) पदार्थमका काय तेज (नमः ) नमोऽस्तु (ते) तव ( हेतयः ) ज्वाला: ( अस्मत् ) अस्मत्सकागात् (अन्धा: ) अन्यान्य हिरो- धिनः विरुद्धाः (तरन्तु ) दहन्तु एवं स्वम् (पावकः ) शोधकः सन् (अस्मभ्यम्) शिवः ) कल्याण: ( भव ) एतदर्थ व नमस्कृत शिरमाकं विरुद्वान् दहत्वस्माकं कल्याणाय अवत्वित्यर्थः | [ यजु० ३६|२० ] ॥ २० ॥ भाषार्थ-दे अग्ने । तुम्हारे सब रसोंके आकर्षण करनेवाले तेजस्वरूप ज्यायाचे निमित्त नमस्कार है, तुम्हारे पदार्थ प्रकाशक तेजके निमित्त नमस्कार हो, आपकी ज्वाला हमसे दूरु- शैको तपाओ हमको शोधक कल्याणकारक हो ॥ २० ॥ नम॑स्तेअस्तुविधुते॒ नम॑स्स्तु॒तनयि॒त्नवे॑ ॥ नम॑स्ते भगवन्नस्तुयतु त्स्व॒+सुमीहंसे ॥२१॥