पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३८) रुद्राष्टाध्यायी - [ नवमो- ॐ अभीषण इत्यस्य वामदेव ऋषिः । गायत्री छन्दः । इन्द्रो' देवता | वि० पू० ॥ ६ ॥ माध्य–दे इन्द्र त्वम् ( सखे।नाम् ) समानख्यातीनाम् ( जरितॄणाम् ) स्तोतृ- णाम ( अविता) रक्षिता ( शतम् ) शतेन वहामिः ( ऊतिभिः ) रक्षाभिः सह ( न: ) अस्माकम् (सु) सुष्टु (अभिभवासि ) अभिमुखो भव भक्तानां पालनाय नानारूपाणि दधासीत्यर्थः । [ यजु० ३६|६ ] ॥ ६ ॥ भाषार्थ-हे परमेश्वर तुम मित्रोंके और स्तुति करनेवाले हम ऋविनोंके पालन करनेवाले हो तथा हमसे भक्तों की रक्षा के निमित्त भलीमकार अभिमुख होनेद्वारा बहुत रूप होते हो अर्थात् अपने भक्तों की रक्षा के निमित्त आपकों रूप धारण करते हो वा सैकडों उपाय अवलंबन करते हो ॥ ६ ॥ मन्त्रः । कया॒त्वन्न॑ऽउ॒त्यासिष्प्रम॑न्दसेघृषन् । क यस्तो॒तृभ्युऽआभ॑र ॥ ७ ॥ ॐ कयात्वमित्यस्य दधीच ऋषिः | गायत्री छन्दः । इन्द्रो देवता | शान्तिपाठे वि० ॥ ७॥ भाष्यम् (वृषन् ) वर्षतीति वृषा हे सेक्तः इन्द्र ( कथा ) ( ऊत्या ) केन तर्प- गेन हविदर्दानेन ( नः ) अस्मान् (अभिमन्दसे) अभिमोदयसि ( कथा ) कथा ऊत्य तृप्त्या ( स्तोतृभ्यः) स्तुतिकर्तृभ्यः यजमानेभ्यः (आभर ) आहार माहरसि धन दातुमिति शेषः । तइयेन तथा वयं कुर्म इति शेषः । [ यजु० ३६१७ ] ॥ ७ ॥ मषार्थ-हे लयकामनाओंके वर्णनेवाले आप किस तृप्ति वा हविदर्दानसे हमको प्रसन्न करते हो, किस उतिद्वारा स्तुति करनेवाले यजमानों के निमित्त घनदान करनेको लातेहो अर्थात् क्रियावश होकर स्तुति करनेवालोंको पूर्णमनोरथ करते हो ॥ ७ ॥ इन्द्र॒विश्वस्पराजति ॥ शन्नो॑ऽस्तुहि शचर्तुष्पदे ॥ ८ ॥