पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०६) [ सप्तमो लोम॑न्फ्युत्स्वाहा लोम॑न्फ्युत्स्वाहा त्वचे स्वाहा॑त्वचेस्वाहालोहितायु स्वाहालोहिं- तापुत्वाहा मेदोपय॒त्स्वाहामेोत्स्वा हो || मा÷सन्फ्युत्स्वाहां माधुसेनयुत्स्वा- हामाव॑णपुरस्वाहा वावग्युक्त्वाहात्त्य रुद्राष्टाध्यायी - मन्त्रः | स्वाहा ॥ ४ ॥ A व्युत्स्वाहास्त्थव्युत्स्वाहा॑मुज्जन्फ्युत्त्वा- हांमुज्जन्फ्युत्स्वाहा || रेतलेस्वाहो पायके ु 7 xa ॐ लोमभ्य इत्यस्य पंचाक्षरमंत्राणां प्रजापतिऋषिः । देवी पंक्तिश्छन्दः । अङ्गानि देवता । चतुरक्षरमन्त्राणां देवी षडक्षरमन्त्राणां देवी त्रिष्ट५० । अष्टाक्षरमन्त्राणां देवी प्रायश्चित्ताहतिदाने विनियोगः ॥ ४ ॥ बृहती ● त्रिष्टुप० भाव्यम् - लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशलोमादीन्यगानि ( लो- अभ्यः स्वाहा ) लोमानि जुहोमोत्यर्थः । ( त्वचे ) त्वचे (लोहिताय ) लोहिताय ( मैदोभ्यः ) मेदो धातुविशेषः (मांसेभ्यः ) मांसेभ्यः ( स्नावभ्यः) स्नावानः स्नायको नसाः (व्यस्थभ्यः ) अस्थिभ्यः ( मज्जथ्यः ) मज्जा षष्ठो धातुः ( रेवसे ) रेतो वोर्यमा ( पायवे ) पाथुर्गुंदम् । [ यजु० ३९११० ] ॥ ४ ॥ भाषार्थ-कोमोंके निमित्त सुहुत हो १, व्यष्टिकोमोंके निमित्त सङ्कत हो २, स्वचाके निमित्त बहुत हो ३, व्यष्टित्वचा के निमित्त सुप्त हो ४, लोहितके निमित्त सुहुत हो ५, लोहि तके निमित्त बहुत हो ६, मेदके निमित्त सुहुत हो ७, मेदके०८, मांसके निमित्त सुहुत हो९, मांसके० १०, स्नायुओंके निमित्त सुहुत हो ११, स्नायुके निमित्त० १२, अस्थि खोंके निमित्त सुत हो १३, अस्थियों के० १४, मज्जाके निमित्त श्रेष्ठ होम हो १५, मज्जावे निमित्त सुहुत हो १६, वीर्थके निमित्त सुद्रुत हो १७, गुदाके निमित्त सहुतहो ॥ १८ ॥ ४ ॥