पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ अध्यायः ६. ] भाष्यसहिता । मन्त्रः । इ॒य॑म्बक्र॑व्य॒ज्ञ।महेषु॒ग॒न्धिम्पु॑ष्ट॒वनम् ॥ कक्षीय मामृ तत् ।। त्र्यम्बकॅव्यजामहे सुगन्धिम्प॑ति॒वेद॑ नम् ॥ उर्वारुकत॒वन्ध॑नादि॒वोर्मुक्षीपु- मासुर्तः ॥ ५ ॥ ॐ त्र्यम्बकमित्यस्य वशिष्ठ ऋषिः । वाइवानी त्रिष्टुप्छन्दः । रुद्रो देवता | परिक्रमणे विनियोगः ॥ ५ ॥ ( माष्यम् - ( सुगन्धिम् ) दिव्यधोतं मर्यवहानम् ( पुष्टिव ईनम्) धनधान्याने दिनुऐर्व दयितारम् (त्र्यंम् ) नेत्रत्रयोपते शिवम ( यजामहे ) पूजयामः । ततो रुद्रप्रसादात् (नृत्योः ) यो संसारमृत्य(मु ) मुक्त सात् ) सर्गहाताव ( मा ) मुक्तोमा भूयासम् ि फलहपान्मम भ्रंशो मामृदित्यर्थ: । मृत्योर्मेचने दृष्टान्तः ( इव ) यथा (उर्वारुकम्) फर्कन्ध्यादेः फलमत्यन्तपकं सत् ( बन्धनात्) वृत्तात् स्वपमेव मुच्यते तद्वत् ज्यम्बक प्रसादेन मुक्त भूयासम् | यजमानसम्वान्वेन्यः कुमायोगि व्यंबकमंत्रेणामि त्रिः परि पन्ति ( पतिवेदनम् ) पति वेदयतीति तं भर्तुम्भतिरम् (सुगन्धिम् ) दिव्यगन्ध- युक्तम् ( बकम् ) देवं शिवम् ( यजामहे ) पूजयामः ( इतः ) मातृपितृभ्रातृवर्गा (मुक्षीय ) मुक्ता भुवासम् (उतः ) विवाहादूर्ध्व महिष्यतः पत्यु (मा) मुक्कामा सूयासम् | जनक गोषं गृहं च परित्यज्य परयुगा गृहे च सर्वदा त्र्यम्बकप्रसादात् बसामीत्यर्थः । स यदि इत्याह - ज्ञातिभ्यस्त दाह-मासुत इति पतिभ्यस्तदाहति २६ २१४ शब्दांपिटपतिवर्गो ग्राह्यो | [ यजु० ३१६० ] “समुद्दिश्य महादेव त्र्यम्बकं च । एतत्पवेशतं कृत्वा जीवेटर्पश तं सुखी ॥ १ ॥ त्रिरामं निपतोपोषध श्रपयेत्यायसं चरुम् । तेनाद्वतिशत पूर्ण जुहुयाच्छंसि तत्रतः ॥ २ ॥” ॥ ५॥ मापार्य-दिव्पगंध से युक्त, मयेधर्महीन उमयलो कोंके फळदाता धनधान्यादेिसे पुष्टि बढाने- माळे पूर्वोक्तनेत्रत्र पसंपत्र शिवशंकरका पूजन करते है, यह रुद्र हमको मृत्यु, अपमृत्यु, षा संसा- इके मरणसे मुक्त करें वा छुडावै, जिस प्रकार अपने बंधनसे पके हुए कर्कटीफल अर्थात जै