पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९६) रुद्राष्टाध्यायी - अथ षष्ठोऽध्यायः । मन्त्रः | [ पड़ी- हरिः ॐ बुयर्टसोमवते तवु मन॑स्त॒न॒षुवि - फत ६॥ प्र॒जाव॑न्तत्सचेमहि ॥ १ ॥ ॐ वयर्टसोम इत्यस्य बन्धुर्ऋषिः | गायत्री छन्दः | सोमो देवता । दक्षिणाग्न्युपस्थाने विनियोगः ॥ १ ॥ भाष्यम् (सोम ) हे सोमदेव ( वयम् ) बन्ध्यादयः ( तव व्रते ) त्वदीयकर्मणि वर्तमाना: (ततृषु ) त्वदीयेष्वद्वेषु जाग्रत्स्वमसुषुप्पयादिपु ( मनः) मनः (विभ्रतः ) धारयन्तः (प्रजावन्तः ) पुत्रपौत्रादिभिर्युक्ताः सन्तः ( सचेमहि ) समि [ मज़० ३।५६ ] ॥ १ ॥ भाषार्थ-हे सोम | (पितृयज्ञका सोमदेषता है" सोमाय पिनुमते सघा” इस मसे हॉक दीजाती है ) हम यजमान तेरे व्रतसंवधिकर्ममें वर्तमान हुए आपके शरीरावयव में श जायद स्वम सुषुप्ति में मन धारण करते वा लगाये हुए आपछीको कृपासे पुत्रपौत्रादिसे युक्त हुए हमः सेवन करते हैं या सदा तुम्हारे संबंधषाले हैं ॥ १ ॥ मन्त्रः । एषतेरुद्भागः सुहस्यलाम्बिकयुतञ्च॑षस्वु क्वा@षतेरुद्रभागऽआखुस्तैपुशु ॥ २ ॥ ॐ एषत इत्यस्य बन्धुऋषिः । प्राजापत्या वृहत्ती छन्दः । रुद्रो देवता । अवदानहोमे विनियोगः ॥ ३ ॥ भाष्यम् - ( रुद्र ) हे रुद्र ( एषः ) कीर्यमाणोतिरिक्तः पुरोडाशः इ ते ) तव (स्वला ) मागेन्या ( अकया ) अम्बिनाया ( सह ) (भाग: b भजनीयः स्वीकर्ते योग्यः "अम्बिका ह वै नामास्य स्वसा" इत्यादिश्रुतेः । (तम् ) पुरो- डाशम् ( जुषस्व ) सेवस्व ( स्वाहा ) सुहुतमस्तु । अतः परमातकरं परिकिरति ( रुद्र ) हे रुद्र (एपः ) व्यस्माभिरुपकीर्यमाणोऽतिरिक्तः पुरोहाश: ( ते ) तब (भाग:) अंशः तथा ( ते ) तब ( व्याखु ) भूषकः ( पशु: ) पशुत्वेन समर्पितः । भावुझ नेन तुष्टो रुद्रस्तयाऽम्बिकया यजमानपत्र मारयतीत्यर्थः । [ यजु०३१५७ ] ॥ २ ॥