पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

sध्याय: ५० ] माष्यसहिता | मन्त्रः । यऽ ए॒ताव॑न्तश्च॒भ्यश्च॒दिशोरु॒द्रावत- स्त्थुिरे ॥ तेषां॒० ।। ६३ ।। ॐ य इत्यस्य परमेष्ठी प्रजापतिर्देवा ऋषयः | निच्युदाप्यनु- ष्टुप् छन्दः । रुद्रो देवता । वि० पू० ॥ ६३ ॥ भाष्यम् - ( च ) ( ये ) ( रुद्राः ) रुद्राः ( एतावन्तः ) एतत्प्रमाणं येषां ते (च) ( भूयांसः ) व्यतिशयेन बहवो भूयांसः ( दिशः ) दश दिश: ( वितस्थिरे ) - श्रिताः दश दिशो व्याप्य स्थितास्तेषामित्यादि पूर्ववत् ॥ ६३ ।। भाषार्थ - और जो रुद्र इन दशों दिशाओं में अथवा इतने और इन कड़े हुसे भी अधिक सम्पूर्ण' दिशाओं में आश्रित हैं अर्थात् जिनके दर्शन हमको नहीं होते और जिनका दर्शन इन मंत्रों में नहीं हुआ उनके सपूर्ण धनुष सहस्त्रयोजनकी दूरीपर मजबलसे निक्षेप करते हैं ॥ ६३५ मन्त्रः । नमो॑स्तुरु॒द्रेभ्यो॒ोयेदि॒विषेषाँवर्ष मिषवत् ॥ तेन्फ्योदशप्पाचीर्द्दर्शदक्षिणादश॑प्तीची ईशोबींचीईशोर्खा || तेब्भ्यो नमोऽस्तु नवन्तुनौमृडयन्तेयन्हिष्णमोचन द्वेष्टितमेपाअम्मेदध्मः ॥ ६४॥ ॐ नमोऽस्त्वित्यस्य परमेष्ठी प्रजापतिऋषिः । निच्युड इछन्दः | रुद्रो देवता | वि० पू० ॥ ६४ ॥ माष्यम् - त्रिलोकस्था रुद्रा उच्यन्ते - ( ये ) रुद्राः ( दिवि ) धुलोके वर्त (येपाम् ) रुद्राणाम् ( वर्षम् ) वृष्टिरेव (इपवः ) शरा: आयुधस्थानीया वृष्टिः (ते (रुद्रयः ) ( नमोऽस्तु ) नमस्कारोऽस्तु ( तेभ्यः ) रुद्रेभ्यः ( दश माची: ) दश ख्याकाः प्राचीः मागभिमुखाः अङ्गुलीः कुर्व इति शेषः । (दश दक्षिणाः ) दक्षिण भिमुखाः दशांगुली: कुर्वे ( दश प्रतीची: ) प्रत्यङ्मुखाः दशांगुली कुर्वे ( दशोदांची उदीची: उदब्रुखाः दशांगुली : (दशोध: ) उपारदशांगुली: कुर्वे, मञ्जालें