पृष्ठम्:रावणार्जुनीयम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० काव्यमाला । वा दान्तशान्तरणदस्तस्पष्टच्छन्नज्ञसाः ॥ २७ ॥ रु ष्यमत्वरसंघुषास्वनाम् ॥ ॥ २८ दमितोऽहमसौ मया न दान्तः शमितश्चास्मि न तज्जनः प्रशान्तः । अनयैः परिपूरितः स नित्यं परिपूर्त न कदाचिदस्य चित्तम् ॥ १६ ॥ दस्तः खयं दासित एव चान्यः पापेन लोको भ्रमतेह तेन । छन्नं वपुर्दोषगुणेन तस्य संछादितं मे हृदयं शुचेदम् ॥ १७ ॥ संज्ञप्ता यैः पशवो मखेषु विप्रैस्ते सर्वे संज्ञापिताः सत्यमेव । ये मस्पष्टाः प्रस्फुरितासिना च विश्धं निःशेषं स्याशितमुग्रचेतसेदम्॥१८ कैामयास्था तस्य रुष्टेन रुषितोऽपि तस्मै नृपोऽर्जुनः । ()त्वरितमेत्य तूर्णतरं येनायं साधु संयत ॥ १९ ॥ साधुभिर्यदस्य संघुषितं संघुष्टमस्मादृशापि वा । तदृष्टस्येवाशु कुम्भस्य पार्थे न यात्यस्य दुर्मतेः ॥ २० ॥ स्वनितशङ्कात्स्वान्ततूर्यगणाद्रीतो भवन्नर्जुनात् ततो भ्रमति मृगपतेध्र्वनतः शरभो भवत्युन्मदोऽधिकम् ॥ २१ ॥ हृषेलॉमसु ॥ २९ ॥ सपदि संहृष्टानि रोमाणि भिया श्रुत्वाथ तद्विचेष्टितम् । प्रमदतो हृषितानि चक्रस्य बद्धं विलोक्यादृतं युधि ॥ २२ ॥ अपचितश्च ॥ ३० अपचिताः शश्वन्न तेन सुरा भक्त्यापि तैर्न चापेंचितः । आर्धधातुकस्येड़लादेः ॥ ॥ ३५ रहितमङ्गलोपचारेण हि पुंसा विपकेन हि दुर्लभा ॥ २३ ॥ रुनुक्रमोरनात्मनेपदनिमित्ते ॥ ३६ ॥ १. ‘पूर्ण' स्यात्, २. ‘संज्ञपिताः' स्यात्, ३. ‘काममभ्यान्तस्य' सात्, इति योग्यः पाठ आङ्कपूर्वस्यैव खनतेरिट्टिकल्पी धानात्, ५. ‘पचातः’ स्यात्. ६. ‘विपत्केन' स्यात्. ,[७ अ० २ पा० २२ स०] रावणार्जुनीयम् । १७१ आक्रमितव्या राजसभा मोक्षनिमित्तं राक्षसभर्तुः । प्रस्रवितुं प्रारब्धमिदं मे शोकमजखं लोचनयुग्मम् ॥ २४ ॥ अहोऽलिटि दीर्घः ॥ ३७ ॥ गृहीत्वाथ मित्रमाशु मुनेः खेहेन पैौत्रस्य विकृवम् । विनययुक्तमित्थमारेभे भूयोऽपि वक्तुं वचः शुकः ॥ २१ ॥ वृतो वा ।। ३८ । न लिङि ॥ ३९ ॥ विवरितव्यं तत्र शौर्यमादौ गत्वा नृपस्यान्तिकम् । त्वया वरीतुं प्रस्तुतं वैरं पौत्रेण ते मन्दचेतसा ॥ २६ ॥ आस्तरीष्टाभूति चित्तं कोपेन यत्ते पुरा सुतः । तोषमाशु तत्र विस्तरितुं साम्रा मुने साधु यच्छताम् ॥ २७ ॥ वैरमाशु समवरीष्ट भवान्यदि नाद्य गत्वा स्वयं मुने । मृत्युरस्य विवरिषीष्ट तन्मन्ये कथं नैव भूपतेः ॥ २८ ॥ सिचि च परस्मैपदेषु ॥ ४० ॥ केशशोकौ मानसं तस्य मा सं वैरिष्टां सुतस्य ते । सौभरिष्टां() तातास्माकं तस्माद्भमे धीयतां मनः ॥ २९ ॥ इट्र सनि वा ॥ ४१ ॥ स नृपो बुवृर्षतेऽत्यन्तं संदर्शनं ते मनोरथैः । त्वमपि किं विवरिषसे नास्य भक्तं हि भजन्ते साधवः ॥ ३० ॥ स धुवं वीक्ष्य विवरिपते त्वामात्मनः क्षममीश्वरः । तस्य संतितरिषता भवता चिते मुदाशीः प्रदीयताम् ॥ ३१ ॥ सपदि संतितीर्षति क्ष्माभृत्यादौ सपुष्पः स्तवावपि । निस्तरंपुरिन्दुमच्छायेः स्वयशोभिराशाः समन्ततः ॥ ३२ ॥ लिङ्कसिचोरात्मनेपदेषु ॥ ४२ ॥ संवृषीष्ट यद्यदसौ भक्ति त्वयि कार्यगे गते । ततः कोपं खं निवरिषीष्टाः परिभूतये केन शक्तिमान् ॥ ३३ ॥ १.‘चारिष्ट' स्यात्. २. ‘मा वारिष्टां' स्यात्. ३. ‘तिस्तरीपु' स्यात्, भूयते' स्यातू.