पृष्ठम्:रावणार्जुनीयम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ भीतिं विभ्रति रक्षांसि शुचं विभ्रति कानिचित् । संयतं स्वामिनं वीक्ष्य कापि नष्टानि संयतः ॥ १९ ॥ . | ८० भान्ती संपश्यतो नेत्रे सुरलोकस्य रावणम् । न भाती राक्षसैौघस्य शोकाश्रुजलनिर्भरे ॥ २० ॥ मोहं यान्तीं शुचं यातीं दृष्ा मन्दोदरीं पुरः । पुलतिः कृपया युक्तश्चिरं ध्यात्वेदमब्रवीत् । ॥ २१ ॥ शप्शयनोनित्यम् ॥ ८१ । । सावनडुहः ॥ ८२ ॥ दिव । औौत् ॥ ८४ ॥ संतापेनाभिगच्छन्तीं तानवं भर्तृजन्मना । वापीमिव पतङ्गस्य ब्रवीमि त्वामहं शुभे ॥ २२ ॥ साध्वी गुणव्रजेन त्वं दीव्यन्ती द्यौरिवामुना । अनङ्कानिव पौत्रो मे न योग्यस्तव मूढधीः ॥ २३ ॥ पथिमथ्यूधुक्षामात् ॥ ८५ ॥ इतोऽत्सर्वनामस्थाने | ॥ ८६ ॥ थो न्थः ॥ ८७ ॥ भस्य टेलोपः ॥ ८८ ॥ सतां पन्थाः परित्यक्तः पत्या ते मूढचेतसा । आश्रितौ श्रितगर्वेण पन्थानौ नीचमूढयोः ॥ २४ ॥ पुंसोऽसुडू ॥ ८९ स पुमान्बलवान्नीत्या यः परान्वैिजिगीयते । न पुमांसं पुमांसौ वा मन्यते कतृणैः समम् ॥ २५ ॥ गोतो णित् ॥ ९० ॥ णलुत्तमो वा ॥ ९१ ॥ अज्ञो गौरिव संत्पौत्रः परं *************** । दोषवानात्मदेहोऽपि त्याज्यः किमुत तादृश ॥ २६ ॥ सख्युरसंबुद्धौ ॥ ९२ ॥ अनङ् सौ ॥ ९३ ॥ ऋदुशन स्पुरुदंसोऽनेहसां च ॥ ९४ ॥ १. बिभ्रन्ति' स्यात्. २.'मूर्खयो 'ख.३. विजिगीषते' स्यात्, ४. ‘मत्पौत्रः’ स्याद् . [७ अ० २ पा०२२ स०] रावणार्जुनीयम् । १६ पुंसा सखा सखायौ वा सखायश्च बलोदिताः । सदा युद्धागमे कार्याः सर्वदा मतिशालिनः ॥ २७ ॥ यद्यप्यस्योशना मत्री योद्धा यद्यपि शक्तिमान् । • तचाप्यनेन बोद्धव्यं देशकालबलाबलम् ॥ २८ ॥ तृज्वत्क्रोष्टुः ॥ ९५ ॥ स्त्रियां च ॥ ९६ ॥ विभाषा तृतीयादिष्वचि ॥९७॥ चतुरनडुहोरामुदात्तः ॥ ९८ ॥ अम् संबुडौ ॥ ९९ उपाया राज्यशकटे चत्वारोऽपि नियोजिताः । अनड्राह इवैकेन नीयन्ते नाविवेकिना ॥ २९ ॥ ऋत इद्धातोः ॥ १०० ॥ उपधायाश्च ॥ १०१ ॥ उदो छठ्यपूर्वस्य ॥ १०२ दिक्षु चन्द्र इव ज्योत्सां स कीर्ति किरतीश्वरः । शत्रुमारभते काले यः शक्तित्रयसंयुत कीर्तयन्ति गुणांस्तेषां प्रपूर्तास्तन्मनोरथाः तेऽभिगम्या मनुष्याणामनिन्थे ये पथि स्थिताः ॥ ३१ ॥ सूनुखुषां विरहदुःखभरावसन्ना मूचे वचः पुनरपीति मुनिः सकोपम्। विश्रतीमसितनीरजपत्रनेत्रां शोकाद्विनिरमिवाक्षिजलप्रवाहम् ॥ ३२ इत्यर्जुनरावणीये महाकाव्ये युवोरनाकपादे एकविंशः सर्गः । (सप्तमाध्यायस्य िद्वतीयः पादः) द्वाविंशः सर्गः । सिचि वृद्धेिः परमैपदेषु ॥ १ ॥ चिन्ताहुतिं हुतभुजीव समप्यहौषी त्पापस्तथा मम मतिं कलुषामकार्षीत् । ' १. ‘प्य, भ्य, ध्य,' स्यात.